SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ य श्रानयनं कृतिरित्यादौ श्रभेदेन नान्वयबोधोऽयोग्यस्वात् तत्तत्पदेभ्यस्तात्पर्यविषयत तत्पदार्थस्वरूपज्ञानश्व पदान्तरं विनैव । घटमानयतीत्यदेव भ्रमेण तथाPararacarfu faया कारकभावेन नान्वयः, नाम म्यादिविशेश्यकाधेयादिभेदसंसर्गक घटादिप्रकारकापबुद्धिं प्रत्येव घटमिवायानुप्रती विशेष पटः यादीता शाब्दबुद्धिर्भात भेदमण व कुतो नावयबोध यत श्र 'घट: कत्वमिति, अयोग्यत्वात्' योग्यताज्ञानविरहात्, योग्यतः Mera Hardiति भावः । यदि योग्यता तदा तदिति पदार पदार्थोपस्थतिरेव कुत इत भारू, विमेवेति का तु कथा योग्याचा हा नन् श्रयवादि सुप विशेषाका टिक- घटा दिपकारक ब्दबोधे घटमित्याद्यापटः सत्यादावपि कदाचिताइशraratधे नागदशायां ताशान्वयबोधो दाते कथं after we, 'घटमिति भ्रमेणेति श्रयथार्थनेत्यर्थः श्रभेदे गया, तथाचाथथार्थ तथाम्बवतात्पर्येऽपौत्यर्थः, तदाक्यात् तथाweatergreat afदकाया श्रयथार्थत्वमिति भावः । क्रियेति कानयमानुकूलवतिमा नित्यन्यबोधच कदापि नेत्यर्थः, पत्र हेतुमाह नामेति यत इत्यादिः 'अवयबांधे अभेदातिरिक (१) घटादिपव्यमुखाशादपदं विनैवत्यर्थः, योग्यतायाः का कथा यौग्यताद्य पदार्थोपस्थतिः सुतरां भविष्यतीति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy