SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ · सत्यचिन्तामणौ सा च न लिङ्गविशेषणं बाधकप्रमाणमावविरहस्य सर्वच मिश्वेतुमशक्यत्वात, सत्संशयेऽपि शब्दादम्बयबोधाच, -- -- -- -- ---------- लाघवात् योग्यताया एव मादप्रमाप्रयोजकत्वेनाप्तोकदस्यानथात्वात तज्ज्ञानस्य शाब्दधौ हेतुबासवेन मन्देक्षाभावेऽपि चतिविरहादिति भावः । ननु नदी यो तात्पर्यगर्भ तुविरहादेव न व्यभिचारइत्यस्वरसादाइ, 'वयनियति, 'बाधति एकपदाऽपरपदार्थाभावनिश्चयमामान्याभाव इ.यर्थः, 'अशक्यत्वादिति परप्रमाथा अयोग्यलादिति पदया) । तनिश्चयामा पलिताददाकारकलिङ्गनिन्धयाभावादनभितिर्न स्थादिति भावः । 'संशय पौति' योग्यतायाः अंशय पौत्यर्य:. तम्या निविगोषणत्वेतु गवायं स्यात् लिङ्गतावच्छेदकप्रकारकलिङ्गानिश्चयस्थानमिति हेतत्वादिति भावः । ল ও কাষস্থালিসিন্ধত,মাৰি ফুৰ সন্ধাৰ ৰূলি তাनयमानुमिनियेत व ना योग्यतायाः अथदशयामपि मभवन्धेत उरूपेण योग्यतासन्दे समय माध्यमन्दरपर्यवमन्नत्वा हि नि वाणं । गौरवात् भाशयाप्यसाध्य वनामंशा याद नित्यापत्ते । न रु माध्यइतभेदेनानुमितिकार्या-कारणभाभदादच योग्यतांशे संायमा धारण जाममेव तपोवनामावाप्रकारकत्व विशेष गौरवाचय. चेति शाय। शब्दभवणानन्तरवद त्यचापि एतत्साध्यव्याप्येतद्देसुमकासंध्यादभित्यापतेः । इदमुएलदां यशोक इतौ व्यभिचारजा (९) शाब्टान्वयबोधाञ्चति का। (२) इति ध्येभिति व., .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy