SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ . शब्दाख्य तुरीयखण्डे शन्द्राप्रामाण्यवादः । शब्दप्रामाण्ये तु योग्यतायाः संशय - निश्चयसाधारणं ज्ञानमाचं प्रयोजकमिति शब्दः प्रमाणमिति । その मायामपि वाक्यादनुभवसिद्धो वोधः कथमनुमाभाव्यादतः शब्दो मानान्तरमित्यपि बोध्यं । नतु भवति योनासंशयदशायां कथं वाक्यार्थबोध: तत्रियस्य शाब्दस्तुवादिव्यता, 'शब्दमाम चिति शब्दे प्रमाजनकले त्वित्यर्थ: ( अत्रानिव्यवैशेषिका) तिपदकप्रकारक लिङ्गमिश्रयो नामिति पर्वत सत्यमशोकमा उभयथापि वि व्याप्य दूत्यच वयाप्यवान मित्यादिपरमते च व्यभिचारात् faag raatङ्गनित्रय एवानुमितिहेतुः पचतेहितावच्छेदकयोग्यतायाः संशयपि । कि योग्यतायाः संप्रदायात व्यभिचारज्ञामदग्रायाञ्च चत्रिधारिणोऽयभिचारिणो वा रचवृत्तेरपचही देवनारभ्य जाना देवानुमितिः स्यात् किं प्रब्दस्य प्रमाणान्तरम । नतु पद-पदार्थ पक्षका नुमानात् संसर्गसिद्धावपि घटमानयत्यादिश्रवणानन्तु घटकर्मकादयनानुकूलकृतिमानित्यादिविशेषणविशेष्यभावेन प्रतीतेरनुभवसिद्धायाश्रमभवः अनुमाने पदार्थंस्थेव विशेषणतया भानादतः शब्दोऽयं मानमङ्गीका । " सानुभानानन्तरं भगमा तादृशप्रतीतपत्र (१) संशाधारमां ज्ञानमिनि । (i) मानक लार्थ इति क० । (९) श्रभिनवशेषिका इति ल०, ग० **
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy