________________
W
देत्वं उत्पत्तितोऽभिव्यक्तितो मौनिखोकवदभिमायतो वानुपूर्वी होमवर्णमाषस्य निरर्थकत्वात् । ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाचेति चेत् । म स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य स्मृत्यर्थानुमा
नित्योऽतन्द्रियः कदापि केनाप्यनुवार्य्यमाणो यः कश्चिदर्ण एव स
भ्युपगमात् श्रथमाणवरेव वा नित्यत्वस्य शक्यसाधनत्वात् । वस्तुतस्तु तावद्वर्णातिरिक्र एव सः । न च तदतिरिकवर्णाभाव-इति वाच्यं । एतदनुमानादेव तस्य सिद्धिरिति तम्मत निष्कर्षः । 'उत्पत्तित इति उत्पत्तिघटितानुपूर्व्योहोन स्येत्यर्थः स्यात् एकवर्षोत्मत्यनन्तरमपरवर्णोत्पतिः, इदञ्च व्याचनये, 'अभिव्यक्ति इति अभिव्यक्तिघटितेत्यर्थः, स्याच्च एकवर्णज्ञानानन्तरमपरवर्णज्ञानं, हृदय
थे, 'अभिप्रायत इति अभिप्रायघटितेत्यर्थः, स्याच एकपदोपचितेरनन्तरमपरपदोदस्थिती तात्पयें, इदञ्च उभयमते, 'निरर्थकवात् श्रन्ययबोधाजनकत्वात् । ननु श्रानुपूब्वविशेषविशिष्ट एवातुमेय इत्थत भार, 'ज्ञानजनकेमि, 'अनेकत्व इति भ्रष्टकाः कार्य्याः, कार्य्या अटका इत्याद्यनेकविधत्वसम्भवेन विशेषरूपेणानुमानासनाधादित्यर्थः, विशेषरूपेण व्याप्तिज्ञानाभावादिति भावः । 'सात्यर्थेति, अ सत्यर्थत्वरूपेण सात्यर्थज्ञापकलज्ञानं न कारणं किन्तु विशिव सतदर्द्धज्ञापकलज्ञानं तत्तदर्थशाब्दबुः हेतुः श्रन्ययबोधप्रकारच प्रत्येकतन्तदर्द्धज्ञापकत्वप्रकारकतज्ज्ञानात् प्रत्येकतत्तदथेपखितिः त सुमार इति वर्त्तमानत्वयोरेव एकपदोपखाप्यानामपि परसरम