________________
মুহামুখী ভন্নহুল্লাহ। बकत्वात् । न हि शाब्दबोधे नियतपदानुपूवौं हेतु व्यभिचारात् । पदस्य वर्णविशेषानुपूर्तीनियमेऽपि सत्तवर्णानुपूवौं कपदविशेषत्वेन न हेतुत्वं हस्त करादिपदानां प्रत्येक व्यभिचारात्। किन्वव्यभिचारितदर्यजापकत्वेन ज्ञातस्य लाघवादावश्यकत्वाच, तदर्थनापकत्वज्ञानार्थमेव क्वचिदर्णक्रमस्वरविशेषाणामुपयोगः। अतएव वर्णलोपादौ कुशमानयेति सकारसन्देहे
.... ........ .. ... . ... बोधः । यद्वा मध्ये तत्तदोपस्थिति विना तत्तदर्थान्षयानुभवः विशेषणज्ञानम्य तन्मतेऽहतुत्वादिति ध्येयं । ननु तथापि प्रामुपूर्यपि हेतुः तहतिरेके कथं शाब्दधौ रित्यताह, ‘पदस्यति. 'तसवर्णति घोन्तरटवादिनेत्यर्थः, 'हस्तलि पर्यायान्तरेणा शाब्दबोधे तस्या बपि व्यभिचारादित्यर्थः, 'किन्वव्यभिचारोति, 'श्यभिचारि' अनुगतं, सर्वमाधारणमिति यावा. लाघवादिति व्यभिचारखण्डनाथ विशेधरूपेणानुपूर्व्यादिगा अनेककार्य-कारणभावकन्यगे गौरवादित्यर्थः, 'आवश्यकत्वादिति, स्यादि-त्यादिवर्गालोपस्थले स्तुसवर्णविशेषानियथाक्तदर्थज्ञापकत्वज्ञानस्यैव हेतुत्वनानुमरणीयलादिति भावः । ननु यद्यानुपूौं म प्रयो जिका तदा यथा नदी गब्दश्रवणे नद्या अम्पयबोधः तथा दोमेनिश्रवणेऽपि तदन्वयवोधापतिरित्यत श्राद, 'तदर्थति, प्रकते च तदिनापि तदर्थज्ञापकत्वग्रह इति म तदपेवेति भाषः। 'सरविशेवाणमिति अवर्णादौत्यादिः, 'अतएवति यत एक सहभापकत्वज्ञानमा प्रयोजकमतएवेत्यर्थः, 'वर्णलोपादाविति