________________
ferungerरणे वा इत- करसन्देहेऽपि वाक्यार्थोध* मतु क्रमिकपदवत्वं वाक्यत्वं । न चाच पदक्रमः, चतु चार्य्यमाणतयोच्चारणाधीनस्य युगपदनुमीयमानतया बुद्ध्यधीनस्य वा तस्याभावादिति चेत्, न हि क्रमिकपदवत्वं वाक्यत्वं, गौरव इत्यादावभावात् किन्तु विशिष्टार्थपरशब्दत्वं तचात्राप्यस्त्येव । श्रथानुच्चार्य्यमाणस्य म वाक्यत्वं न वा अर्थानुभावकत्वमिति चेत्, न,
स्यादित्यादावित्यर्थः, लुप्तवर्णविशेषा निश्चये इति शेषः, 'श्रादिपदावर्णविकारसङ्ग्रहः, 'वाक्यार्थबोध इति, तदर्थज्ञापकत्वम्य निश्चयादिति भावः । न च संप्रयसाधारणमानुपूर्वी ज्ञानमाचं हेतुरस्खिति वाच्यं । सम्बन्धितावच्छेदकविधया हि पदार्थमुपस्थापयन्तौ न्वयबोधायोपयुच्यते । न च सम्बन्धितावच्छेदकसंशये सम्बन्धिनिश्वय इति । 'कमिकपदवत्वमिति क्रमवत्पदघटितत्वमित्यर्थः, 'उच्चारणाधीनस्येति एकपदोञ्चारणविषयत्वरूपच्योचारणघटितस्येत्यर्थः, 'बुद्धधीनस्येति एकपदज्ञानोत्तरज्ञानविषयत्वरूपस्य बुद्धिगतस्येत्यर्थः, 'तय' पदक्रमस्थ, 'प्रभावात्' वाक्यलाभावात् तथाचाव्याप्तिरिति भावः । 'विशिष्टार्थ पर शब्दत्वमिति विशिष्टप्रतिपत्त्यनुकूल शक्तिमत्त्वमित्यर्थः, यथाश्रुते विशिष्टप्रतिपत्तौ यो चरितत्वरूपस्यापि तच नित्यानुमेसम्भवादिति ध्येयं । पूर्वापरभाषेनोच्चार्य्यमा पपवस्वा वाक् विभिप्रायेष महते, 'अति. 'अनुदार्य्यमा पूर्वापरभा
"