SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ बायतुरोपहले मानवादः । लिष्यमितानामपि वाक्यत्वात् अर्थवोधकत्वाच, जि. पितुल्या स्मृतिः । किञ्च वाक्यमुच्चार्यते न चारखादाक्यत्वं, अन्यथा वाक्यमुच्चारयेत्यवानन्षयापत्तिः, अनुचारितमौमिश्लोकश्च वाक न स्यादञ्चारणदशायाच वाक्यत्वे वाक्यस्यासत्त्वमेव स्यात् एकदा तावत्प भानुच्चार्यमाणपदसमूहस्य, 'लिप्यनुमितानामपौति, कदाचिदपि केनाप्यनुचारितानां वाक्यानामिति शेषः। 'उच्चार्यमापोत्यच वर्कमानत्वस्य भानप्रत्ययार्थत्वात्। पूर्वापरभावेन स्वजनकवर्तमानोचारणविषयपदममूहत्वं वाक्यत्वव्यापकमभिमतं उचारणं कृतिरित्यभिप्रायेण दूषणान्तरगाह, “किञ्चेति, 'वाक्यमाचार्य्यते' वाक्यलविमिटमुच्चारणकर्मा, 'न तु' न व, 'उचारणादिति, पूर्वमिति शेषः, पूर्वापरभावेन वजनकवर्तमानोच्चारणविषयपदसमूहत्व न वाक्यत्वव्यापकतया व्यापकाभायेन व्यायाभावात् तथाच विशिष्टस्य उच्चारपाकमंत्वानुपपत्तिः तेन रूपेण प्रागसत्ता क्रियानिमित्तस्वरूपकारकत्वामभवात्, अम्मन्मने भंगार स्यानन्ततया वाक्यस्यविशिष्टं पथाकथञ्चिदाक्यं पूर्वमस्येवेति भावः । ननु विशिष्टस्य नोचारणा--- कर्मत्वमित्यत पाह, 'अन्यथेति वाक्यत्व विशिष्टस्योञ्चारणाको इत्यर्थः, 'अनन्वयापत्तिः' द्वितीयाकर्मत्वे वाक्यत्व विशिष्टानयापतिः। ननु घटं जानातीत्यादाविवाभापि दितीयार्थो म कर्यवं अन्यथा तदाक्यमुच्चारयेदित्यपाश्चयानुपपत्तिस्तत्रापि दुर्वारेत्यरोएक "अनुचारितेति, कदाचिदपि केनापौत्वादिः, 'वायच
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy