________________
भावचिन्तामको
दाना उच्चारणाभावात् । न च कृत-क्रियमाण-करिष्यमाणोचारणस्य वाक्यत्वं, समुदाये प्रत्येकस्याभावात् । तस्मादर्थविशेषज्ञापकत्वेनैव ज्ञातादर्थविशेषधीः । श्रत श्वास्ति वहिलिङ्गमिनिशब्दात् प्रतोते धूमे बड़े
वाक्यवस्य । न च कति कत-क्रियमाण-करिष्यमाणोच्चारणविषयपदणमास्येत्यर्थः, 'समुदाय इति कुत्रापि पदे उच्चारणविषयत्वं नास्तीत्यर्थः, सामान्यत उच्चारणविषयत्वव्याप्तिपाइकमानाभाव इति भावः । मनु विशेषरूपेणाजातं ज्ञायमानकरणं फलं न तु जनयतौत्यत आह, 'श्रत एवेति यत एव विशेषरूपेण ज्ञातमपि शायमानकरणं फलं जनयति अतएवेत्यर्थः,(९) “लिङ्ग' च्याप्यं, 'अनुमान
(१) मनु वेदार्थप्रमापकत्वं स्मृतित्वञ्च स्मृतेर्वेदानुमानात् प्रागनुपस्थितानुगतस्मतिपदप्रवृत्तिनिमित्तापरिचयाच्च दुज्ञेयमत आह, 'वेदार्थेति वेदाचंता स्मृतिता चेत्यर्थः, तथाच या वेदार्थरूपादृष्टार्थप्रमापकत्वेन सतित्वेन च प्रसिद्धा सादृश्येव वेदमूलकत्वविवादविषयः पक्षः । न च विवादविषयतावच्छेदकापरिचयः, उभयसिद्धान्यतरकोटिकान्यत्वस्यैव तत्त्वादिति भावः । साध्याप्रसिद्धि परिहरति, 'स्मृत्यर्थ इति, "ज्ञानान्सरेति । न च तादृशशामगोचरत येव वेदार्थस्य वेदोऽनुवादक इति वाच्यं नहि यथाकथवि. दुपस्थितार्थबोधकतामात्रेणानुवादकता । मा भूदेकदा वेदार्थावगमे एनसेनेव तदर्थबोधनात् तद्देदस्यानुवादकता सबिनापि तेन कदाचिदर्धबोधात पपि त्ववण्यापेक्षणीयनिरपेक्षप्रमाणबोधितार्थप्रमाणकतया, सं. प्राय-तौदोषादिकोधितार्थप्रमापकत्वाद् प्रत्यक्षवेदानां । न च साति