SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीपखगहे उपचमच्छववादः ।। सचदी नित्यमनुमेय एवानुमितादेवार्थमवधार्य मातिप्रणयनसम्भवात् । मन्वासंसारमपठितस्य न. .......... ... -------------- अतएव गुरुनये कार्येण कारणानुमाने व्यापकतावच्छेदकमपि न भामते किन्तु व्यापकमात्रं तेन विनापि उक्रकमेण विभिटबुक गम्भवादिति भावः। नयास्त कार्यका कारणानुमान विधेयकौटौ विधेयांशे मावादविशेषणत्वेनाकारणभूतस्य न भानमित्येव नसिद्धान्तः, अतएव यापकतावच्छेदकस्य वशित्वादेरकारमावेऽपि न भानानुपपत्तिरिति मन्तावताष्टकाबोधकातिमूलभूतवेदसिद्भावपि तस्य कथनछेदाभावभिद्धिः कथं का तस्यानुच्छन्नले इदानौं न प्रत्यक्षमित्यतभार, 'म च वेद इति, माघचारिति शेषः, 'नित्यमनुमेय एवेति नित्यमेवानुमेय एवेति योजना. नित्यमेवेत्यस्थ भर्वकालमेवेन्यर्थः, को कुटिला नदीत्यादिवञ्च व्याप्यकर्मणि दिनीया, 'अनुभवएवेत्येवकारेण ऐन्द्रियकत्वव्यवच्छेदः, नथार लाघवतमतकारादुकानुमामादेव तदुच्छेदाभावमिद्धिरतीन्द्रियत्वोपगमेन न प्रत्यकमिति भावः। ननु तस्यातीन्द्रियले कयं ततोऽर्थं प्रतीत्य स्मतिमपयनमित्यत पार, 'अनुमितादिति, मतिधाराया प्रमादित्वन भवादिसतेः पूर्वमपि सत्यन्तरस्त्र मन्वेन पक्षमभवादिति भावः । चप पेदो न पञ्चाशवर्णान्तर्गतः प्रत्येक सेषामनित्यन्यसाधनेन मित्वमवाधारनिरिणस्थाभावादिति वायं। तावदानात एवं 60
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy