________________
तामो
प्रतियोगितावदन्यत्वं योग्यता लाघवात्
शक्यज्ञानत्वाच |ः
कौ वा तत्तत्रिनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्माशून्य तो सत्ता यतेत्यर्थः, पदार्थतावच्छेदकरूपेण पदार्थयोः प्रवेशे शिंशपा वृच: नौलोघट इत्यादानुक्रमेणाव्याप्तिरिति तक
त्वेन प्रवेश: । श्रत्यन्ताभाववच व्याप्यवृत्यभावत्वं पूर्वी काव्याप्यवृत्तिस्थलेऽव्याप्तिवारणाय व्याप्यष्टत्तौति, व्याप्यहनत्वं निरवचनवृत्तित्वं वैशिष्य-व्यासंष्यवृतिधनवष्टिन्यभावस्यापि व्याप्यवृत्तित्वा
प्रतियोगितामादाय सम्भव वारणा यावच्छेदकानुकरणं । न तथाप्यसम्भवः तादृशप्रतियोगितावच्छेदकस्य वैविषय यासज्यतुसिंध व सर्वच सत्त्वादिति वा । 'इतरंपदामंगर्ग इत्यस्य नाकौयविशिष्टान्वयितावच्छेदकसम्बन्धतावच्छेदक इत्यर्थः, दूरपढ़ार्थ इतर पदार्थतावच्छेदकाश्रये यस्येति व्युत्पत्त्या पदार्थतावच्छेदकाश्रयनिष्ठताले इति वार्य:, 'प्रतियोगितावच्छेदकशून्यत्वमित्यस्य प्रतियोगितावच्छेदकस्य धर्मः अतियोगिताबदकलं तन्यत्वमित्यर्थः तथाच तफाक्रौयल विशिष्टान्वषितरवच्छेदकसम्बन्तावच्छेदके ताकि महाभिष्टव्यायवृत्त्यभाप्रतियोगितावच्छेदकत्वन्यत्वं सौ तात्यर्थस्य फलततया वैशिष्यरूपावच्छेदकमादायामम्भवविरहात् शेषं दर्शितदिशावसेयं । उपषवादिति प्रमाविशेष्यत्वाप्रवेशेन लाघवादित्यर्थः, 'शक्य जातीचेति तादृशप्रतियोगित्वमालेनानुपस्थितिज्ञायामपि मासेत्यर्थः ।
"