________________
१७२
तत्वचिन्तामो
भुगतं, तथाकाकासत्तिनिश्चयः, तविपर्यये संशये पं. शाब्दज्ञानाभावात्। योग्यतायाश्च ज्ञानमाचं हेतुः तत्संशये विपर्यये प्रमायाञ्च वाक्यार्थज्ञानात्, तथा • विभक्त्यादिसमभिव्याहारः सम्भूयोचारणञ्च शाब्द
....... ... ... ---- --- ... .............. दिना तत्तताकरणदिज्ञानं तत्तछाब्दे विशिष्य हेतु रित्येव तत्व) । पाकासासत्तिनिश्चययोईतत्वे मानमार, 'नदिपर्यय इति तयोयतिरेकनिश्चये इत्यर्थः, 'संगये 'च' तयोः संभये च, तथा यमंशयेत्यादिव्याप्तिवलात्) तयोनिश्चयस्त हेतुतेति भावः । 'तत्संशये' योग्यतायाः मंगथे, 'विपर्य' तस्या निश्चयात्मकभ्रमे, 'प्रमायां' तया निश्चयात्मकप्रभायां, विभवादौति कर्मादिवाचकविभन्यादिपदज्ञानमित्यर्थः, तेन पदयोः ममभिव्या हाररूपाकासाज्ञानतोभेदः, 'पादिपदानाम-धानात्मकपदपरिग्रहः, 'समयेति
' (१) वस्तुतस्तु इदानौं वक्तर भार्थे न तात्पर्य दिनान्तरे. तात्पर्यमासीत् ,
इदं वाकां नैतत्तात्पर्य्यक वाक्वमेव तात्पर्यकमित्यादितः शाब्दबोधानुदगात् तत्तकालीग-तत्तत्पुरुषीय तत्तदायकत्वादिप्रकारकतात्पर्यशागत्वेन कारणत्वम्यानुगतत्वाभावात् कार्यतावच्छेदकस्याप्यमनुगमेन सत्तयक्तित्वेन कार्य-कारणभावपर्यवसानात् ततोरिति न्यायेम सत्तत्वकरणत्यादिना तत्तत्प्रकरणादिज्ञानमेव तत्तच्छाब्दबोधे विशिष्य
हेतुरित्येव तत्त्वं इत्यधिकः पाठः क-गुस्तके वर्तते । (१) यस्य संपाये अन्य व्यतिरेकनिश्चये च यस्यानुसादः सनिलयः तत्र
कारणमिति यातिबलादित्यर्थः।