________________
शब्दास्यतुरौषमाडे शब्शापामाण्यवादः। जानमात्र कारणानि नानार्थे श्लिष्टे चानेकोपस्थितावपि प्रकरणदिवशदेकमर्थमादायान्वयबोधः । ल
परस्परमहकारेणैकान्वयबुद्धिजनकत्वज्ञानमित्यर्थः, इदश्च तात्पर्य्यस्य प्रकरणादेर्वा ज्ञानकालेऽपि मन्भूयैकार्थप्रतिपादकानि नेतत्पदानौति । जानकालेऽपि न शाब्दबोध इत्यनुभवमनुसत्याभिहितं । वस्तुतोऽस्य हेतुत्वे मामाभाव इत्यवधेयं ।
केचिन्त सम्भयेकार्थप्रतिपादनतात्पर्य्यकत्वं एतस्थार्शः तच्च ज्ञातमुपयुज्यते इति तद्भमादप्यन्वयबोधदर्शनादित्याः ) ।
ननु यथार्थतात्पर्यग्रहस्था हेतुले कुतो नानार्थादावनेकार्थोपस्थितानपि प्रायशः एकार्षमादायैवान्वयबोध इत्यत शाह, 'नानार्थदनि यत्रोभयत्रैव प्रकरणमम्भवनका तात्पर्य विरहें उभयार्थमादायान्चयबोधे इष्टापत्तिये । शरणमिति शेय(२) । 'निष्टे चेनि श्वेत
विशिष्टोधावति या दूतो धावतीत्यर्थप्रयके गतो धावतीत्यादिपाका इत्ययः, 'प्रकरणादियणादिति एकार्थग्राहकाकरणादिमावमचादित्यर्थः, 'एकमर्थ' एक मेवाथें । नन तथापि यथार्थतात्पर्य्यग्रहस्सा हेतुत्वे यष्टौः प्रवेशयेत्यादिलाउणिकस्थले वृत्तिजन्योपरिसत्यादिर विशिष्टत्वेऽपि प्रायशोलक्ष्याथस्य यष्टिधरस्वावधीनं तु क्याया यष्टेरिति कुती नियम इत्यत आह, 'या चेति
------ .. .. . . (१) चित्वित्यादिः बारित्यन्तः पाठः ख०, ग. पुस्तकार ये नास्ति । (२) तत्रेत्यादिः ध्येयमित्यन्तः पाठः ख., ग. पुस्तकदये मास्ति ।