SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ " चिन्ताम क्षणा च न तात्पर्य्यानुपपत्त्या किन्वम्वयानुपपत्त्यैव प्रकरणाद्भोजनप्रयोजनकत्वेनावगतप्रवेशनस्य यष्ट्य - म्वयानुपपत्तेः । अजहत्स्वार्थायां प्रकरणादेव छषि ܗܘܢ लक्ष्यार्थस्यैवान्वयबोधश्चेत्यर्थः, शक्यार्थानन्वयबोधश्चेति यावत्, 'न तात्पर्येति न मुख्यार्थतात्पर्य्यग्रहागावेनेत्यर्थः, 'श्रम्पयेति विनि अन्वयितावच्छेदकसम्बन्धेन गुख्यार्थाभाव निश्चयेनैवेत्यर्थः । ननु यष्टीः प्रवेशयेाप प्रवेशनस्यैव यष्टियदार्थानिवितया न तु शक्यार्थस्य यहTarafaar: टेरपि प्रवेशसम्भवादित्यत श्राह 'प्रकरणादिति, 'अवगतेत्यनेनान्वयः, 'भोअनप्रयोजनकत्वेनेति भोजनान फलत्वेनेarर्थ, विशेषणे तृतीया, तथाच प्रकरणविशेषात् प्रदेशेनत्वरूपेनस्थितस्य भोजनानुकूलनप्रवेशनस्येत्यर्थः श्रचिन इति शेषः, 'यय " म्वयानुपपत्तेरिति प्रवेशजत्वरूपेण प्रवेशने कर्मतासम्बन्सेन यरभावनिश्चादित्यर्थः । इदमुपलक्षणं प्रवेशने यरवयबोधे विलक्षणप्रकरणं हेतुस्तदभावात् प्रवेशने न यरन्वयबोध इत्यपि सवचम् । यद्यपि यष्टौः प्रषेशयेत्यादौ प्रवेशने कर्मतासम्बन्धेन टेरथो न ear कर्मस्य पदार्थवेन प्रकारत्वनियमात् धात्वर्थ - नामार्थयोर्भेदाभावाच किन्तु कर्म दितीयार्थस्यैव प्रवेशमे यः स्यातच च कर्मतासम्बन्धेन यच भावनिखयो न प्रकारतया aditareyaमेव तत्, तथापि धात्वर्थ- नामार्थयोरपि (९) • (१) लक्षणापोति क० । (९) धात्वर्थयोरपौतिक, धात्वर्थयोरपि नामार्थयोरपि देति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy