________________
शब्दशस्यनुरोषखडे शब्दाप्रामाण्यवाद । १५ तदितरस्य यान्तीत्यनेन गमनकर्तृत्वमयगनं तदन्च
भेदान्वयनुद्धिरस्खेव परन्तु सादृशाम्पधबोधे विभक्रिजन्यसंसर्गापस्थितिईतः तेन वैचः पचते तण्डुलः पति घटमानयोत्यादौ कर्तृत्व-कर्मत्वादिसम्बन्धेन चैव-तण्डुल-घटार्न पाकानयनादावनयः, न वा चोधनं घटीरूपं घटः कर्मत्वमित्यादौ मलाधेयत्वादिसम्बन्धेम चैत्र-घटादेर्धन-रूप-कर्मवादावम्वया, चैत्रेण पञ्चते तण्डल पति घटमामय चैत्रम्य धनं घटम्य रूपं घटस्य कर्मलमित्यादौ कर्टय-कर्मत्व-मत्त्वाधेयत्वादिसम्बन्धेन चैव-तपस्न-घटादेः पाकामधन-धन-रूप-कर्मलादिम्वन्वयबोधम्त पनि तात्यग्रहे प्रकरणविशेष वा दय्यत एव । न चैवं पदोपस्थापितस्वार्थस्य प्रकारत्वमियमो व्याहत इति वाच्यम् । कर्तृत्व-कर्मलादेः प्रकारतया समयनया च द्विधैव भामाभ्युपगमादभयोरेव मामघौमत्त्वात् तात्पर्यविशेषादेर्नियामकलाच म मर्वच जथात्वं, अतएव च नामार्थ-धात्वर्थ
यो दाम्पयबोधे प्रकारोभूतविभक्त्योपम्विनिः तन्त्रमिति प्राचीनসিসি বরন অন্যথা নাশৰীৰৰ ৰিকুলান নম্ব विभन्योपस्थितेस्तन्त्रत्वाभिधामस्थासङ्गतत्वापसेरिति मापदायिकमतानुमारेणेदमभिहितमित्यदोषः, एवं मर्वत्र बोध्यम्। मन्षेत्र कनियो यानौत्यत्र भत्या चित्वेन रूपेण कुतो नान्वयधीः सपावयानुपपत्तिविरमादित्यत पाह, 'जदिति, 'प्रकरणादेवेति शंत्रविषयकापेक्षाबुद्धिविशेषविषयत्वरूपेकमार्थवादित्वरूपेणान्वयबो१) प्राचीनविखनं मछु सङ्गच्छत इति ख. ।