________________
vaast
यानुपपत्तिविमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्यायकत्वं समभिव्याहाराभावात्, तवापि तस्य तात्पर्य्यग्राहकत्वात् सहोचरितानां सम्भूयार्थधकगमनप्रकरणदित्यर्थः, 'कचि तदितरम्येति सावधारणं, इत्येकसार्थवाहरूपेणेति शेषः, 'श्रवगतमिति भावनाघनं गमनकर्टFerart इत्यर्थः । श्रवधारणौयार्थमेव (१) स्फुटयति, 'तदन्वयानुपपतिरिति गमनकर्तृत्वावयबोधाभावस्येत्यर्थः, 'छचिमाने' इचिव - रूपेण छत्रिमाचे, तथाचैतेषु योग्यतानुपपत्तिरेक लक्षणाजीनं सग्भतौति भावः । 'गौति परस्पर सरकारे काम्ययवद्धिजनकत्व - ज्ञानाभावादित्यर्थः, न तु यथार्थतात्पर्य्यग्रहाभावादिति भावः । ननु तज परस्पर सहकारेणैकान्धवद्धिमनकवज्ञानमलेऽपि मान्ययबोधatra wre, 'तवापीति, 'तमस' परस्पर सहकारेणे काम्चयबुद्धिजन - कत्वज्ञानस्य, तथाच तत्सचे तात्पर्य्यग्रहस्यापि मत्त्वांक्तामपि तत्र शाब्दबोधोदुर्वार इति भावः । तादृणजनकताज्ञानस्य शाब्दबुद्धिहेतुले मनमाड, महेति सम्भूयै कामयजनकत्वेन ज्ञातानामेत्र पदानामित्यर्थः, 'सम्भूयेति परस्पर सहकारे काम्बयबुद्धिजनकतायाव्युत्पत्तित्वादित्यर्थः, युत्पत्तिः यत्संशय इत्यादिव्याप्तिः, तात्यस्य प्रकरणदेव ज्ञानकालेऽपि सम्भूयेकान्वयबुद्धिजनकानि मैतत्पदानीति ज्ञाने एवमेतत्पदानि सम्येकान्वयबोधजनकानि न वेति संशये व शाब्दबोधाभावात् यत्संशय इत्यादि नियमबले तनिश्चयस्य हेतुत्वादिति भावः ।
(१) व्यवधारणार्थमेवेति ख०, ग० ।
१७५
"