________________
दरोडे शब्दाप्रामाण्यवादः ।
त्वात्, किन्तु तात्पर्य्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्य्यव्याप्यत्वेना
दिनि (९) शाब्दबोधात्पूं विशिष्य तत्पदार्थे तत्पदार्थ संसर्गज्ञानाभावात् श्राप्तोऋत्वादेर्यहीतुमशक्यलादित्यर्थः, 'तात्पर्य्ययाहकत्वेनेति एतच्च एकदेशिमतेन, खमते तु तत्पदार्थविशेष्यक-तत्पदार्थप्रकारकप्रतीतीच्छयोच्च स्तित्वरूपतात्पर्यज्ञानस्यैव हेतुत्वेन वच्यमाण
•
येयं । 'न्यायजन्यज्ञानेति वेदाभिप्रायेण, 'प्रकरणादीनां' प्रकरणादिज्ञानानां 'तात्पर्ययाथत्वेनेति तात्यस्य व्यायं विषयतया यति व्युत्पत्त्या तात्पर्य्यव्याग्यविषयकल्येनेत्यर्थः यथाश्रुते न्यायजन्यज्ञानस्य तात्पर्यव्याप्यत्वाभावादनन्वयापत्तेः श्रच तात्पर्यं तय्यक तत्प्रकारकततोच्योच्चरितत्वं न तु तत्पदार्थवसत्यदार्थप्रतीतोष्च्छयोच्चरितलं, वह्निना मिचतीत्यादावभावात् । इदक्षापाततः तात्पर्य्यव्याप्यविषयक ज्ञानत्वेन कारणले तात्पर्यायाप्ये भोजनादिरूपकरण विषयावाधात् शाब्दममानुपपत्तेः श्रमेयत्वादिरूपेण तज्ज्ञानाच्काब्दबोधापत्ते । न च तात्पर्यव्याप्यत्वप्रकारक ज्ञानत्वेन हेतुवमिति वाच्यं । मत्र तेन रूपेण ज्ञानाभावेन श्रभ्यापकत्वात् । नापि तात्पर्ययाभ्यतावच्छेदकप्रकारकज्ञानेलेम हेतुत्वं प्रमेयवदित्यादिज्ञानाव्यावृत्तेः संसर्गभेदेन तात्पर्यव्याप्यत्व- तदवच्छेदकत्वयोरप्यननुगतत्वाश्च । वस्तुतस्तु तत्तत्प्रकरणा
•
(१) 'ग्रहीतुमशक्यत्वादित्यत्र 'ज्ञातुभप्रावादिति कस्यचिन्मूलपुस्तकस्य पाठमनुसृत्य वृशपाठधार समित्यनुमीयते ।
.