________________
1
तिमी
ararararaौनत्वाच ) । तस्मादाप्तोक्तत्वं भ्रमाद्यजन्यत्वं श्रवाधितार्थकत्वं यथार्थवाक्यार्थ प्रतीतिपरत्वं वा. ज्ञातं श्रनुगतमपि न हेतुः प्रथमं ग्रहीतुमशका
१७.
दिनिश्चयाभावेन शाब्दबुद्धेत्तर काल एव सम्भवाचेत्यर्थः, विशेषणसादच्छेदकमकारक निर्णयं विना विशिष्ट शिक्षामंशयासम्भवादिति' भाव:, इत्याजः । तदसत् । उक्तसंशयानां सेके जलकर कलशे inerarder off शट्या नानात्मकन्या शाब्दबोधं विनापि
तत्पदार्थज्ञानादेव विशेशे विशेषणमितिन्यायेन सम्भवात् विशिष्टवैशिष्यज्ञानरूपलेऽपि प्रमाणन्तरजन्य-त बिशयनम्भवात
दिक् ।
यथार्थतात्पर्य्यादिज्ञामा अन्दमोपाहेतुले किं शाब्दबोधे कारणमिति () प्रतिपादयितुं पुनरुपसंहरति सम्मादिति, 'श्राप्तो• फलमिति तत्पदार्थविशेय्यक-तत्पदार्थप्रकारकयथ । ज्ञानवदुकलरूपं तत्पदार्थ तत्पदार्थज्ञाभवदत्वरूपं वा श्रालोकयमित्यर्थः, 'अनाधि • ताकत्वमिति तत्पदार्थव तत्पदार्थप्रतीतिजनकत्वमित्यर्थः, 'यथावाक्यार्थेति तत्पदार्थविशेष्यक-सत्पदार्थप्रकारकयथार्थप्रतीतीयो रितरूपं सत्पदार्थेय तत्पदार्थ प्रसौतीछयोचरितत्वरूपं वा यथार्थतात्पर्यमित्यर्थः, 'प्रथमं' शाब्दबोधात्पूर्ण', 'ज्ञातुमशकयला-
(९) अर्थावगमोरकालीनत्वादिति ऋ० ।
(१) किं किं शाब्दकारयामितीति ख० ।