________________
शब्दप्रामाण्यवाद।।
न वा एतज्जन्यज्ञानं सहिषयकं न वेति संशयस्या:
मादिति शेषः, 'अयमिति, 'एतस्य' वाक्यस्य, 'अर्थ:' प्रतिपापः, 'अयं न वा' जमकरणकत्ववाकादिर्न मेत्यर्थः तादाम्य सम्बन्धेम अलक र कलवत्मेका दिकोटिरिति भावः ।
केचित्तु 'अर्थ' जलकरणकत्ववसेकादि:, 'एतस्य' वाक्यस्य, 'अर्थ' प्रतिपाद्यो म बेत्यर्थः इत्याजः । तदसत् । एतस्य भे जलकरणत्वांशे सन्देहरूपत्वेऽपसिद्धान्तात् धर्मितावच्छेदक मंत्रयाकारसंशथामभ्युपगमात् । तदंशे मिश्याकारत्वे व ग्राद्य मंत्रयलानपपतेरिति ध्येयं ।
1
"
'एतदिति एतद्वाक्यं जलकरणकत्ववसेकादिमतौतिजमकं म बेत्यर्थः, 'efereकमिति जलकरणकवलेका दिविषयकं न वेत्यर्थः, 'संस्थेत, याच संशयपर्यवसस्येति शेषः धर्मिभि मेकल सेक विषयकत्वयोर्निश्चयसत्येन प्रतिपाद्यधर्मिकसंशय--ज्ञानधर्मिकसंशययोरपि सेके अस्त्रकरण कल्वसन्देहपर्य्ययमत्रत्वादिति भावः । 'अर्थावगमेति शाब्दयुद्धेरुत्तरकाल एवं सम्भवासेत्यर्थः तथाच शाब्दबोधात्पूर्व्वमसम्भवाश्चेति () कलितार्थः, मंयन्त्रोपमौतभानाarater aederer शब्दिमामय्या मस्तवाचादन्यथा सर्वोपनौत भागस्यैव सम्भवाच्छाब्दबोधस्यैव दुर्लभत्वापतेरिति भावः ।
मिश्रास्तु 'अर्थावगमेति शाब्दबोधपूर्व मेकादो जलकरणकामा
"
(९) शान्दमोधात् पूर्वं संशयसां मध्यसम्भवादितोति क० ।
22