SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भावचिन्लामको वाक्यरचना सम्भवत्यत रतस्यायमों न वा, एतत्सदर्थक धापापेक्षया कार्यतावच्छेदकगौरवस्य तुारखान्१५) । किच्च व्याप्यदर्शन-व्यावसकधर्मादिदर्शनमाधारणस्य नदिपरीतवानविरोधितावच्छेदकस्यकथाभावानविपरीतज्ञानविरोधित्वमप्यमनुगत। अपि । बुङमादौ मन्धाधभावलौकिकधमोत्तर लादिमयोगे विनापि व्याप्यदर्शनादिरूपतविपरीतज्ञानविरोधिनं गन्धादिलौकिकमत्यानिश्चयोदयायभिशः। न च मच नैलादिमंयोग एव विपरीतज्ञानविरोध्यस्तीति वायं। तस्य सविरोधित्वे मानाभावात् । ताप्रामाण्यज्ञानानन्धुपगमे सणेकापलापादेवोपपत्तिरिति चेत्, किमेतावकुसध्या वन्यभावभ्रमादिस्यलेऽपि तथा वक्तुं शक्यलादिति मझेपः । । मनु म वयमुक्तमंशयन प्रतिबन्धकत्वं ब्रूमः किन्सूक्रमामयी नार्थनिश्चाथिका संशयसामग्रौलादित्यच परिहारानरमारू. 'विनापौति, वस्तुतस्तु भवतु यायसंशयः प्रतिवन्धकस्तथापि न हतिरित्यन्युपगमवादिन समाधाभाकरमाह, 'विनापोति, 'अर्थ' जलकरणकस्ववत्मेकादिकं, 'वाक्यरचना संभवति' श्राकासादिमहाक्यमयोगो भवति, अकरणकाववासेकाचप्रतिपादकमपाकासादिमवाक्यमन्तौति यावत्, एतेनाकालादिमदाक्यत्वं तादृशवाक्यजन्यज्ञानत्वञ्च साधारणधर्मइति दर्शितं, जलेन सिहतीत्यादिवाक्यप्रयोगविषयोऽपि च मेकादिकमलौति शेषः, तेन प्रतियाचखकोटिकसंभये शेकवादिरूपमाधारणधर्मलाभः, 'श्रत इति, पाकालादिमदाक्यत्वरूपसमामधमंदर्भ. (१) अथेत्यादिः दुर्बारबादित्यन्तः पाठा का पुस्तके नाक्षि ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy