SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ शब्दास्यासुरीयस्खल्हे शब्दाचारलादः । . सत्कर्षापकर्षों न स्यातां प्रागभावे तदभावात् । ...--------------------------- ..... .. .....---.-----.............. ... .. . .. मध्यास्तु तदुचारणजन्यतादृशशाब्दधौपागभावभ्याकानावे घटः, कर्यवमित्यादौ घटवत्कर्मत्वमित्यादिभेदान्वयबोधापतिर्दारा तटुधारणजन्यतादृशगाब्दधोभागमावस्याप्रसिद्मा तदमानेन तत्र ता-- दृशशाब्दबुद्ध्यभावस्य वकुमशक्यत्नात घटमानयेत्यायुचारणान्तरजन्यनादृशगाब्दधौभागभानस्य च तत्रापि सत्वात्(') का भावम्य कारणाभावाधीनत्वात् । अथ घटवत्कर्मत्वमित्यादिभेदान्वयबोधं प्रति घटमित्याद्यानुपूर्वो विशेषस्य हेतुत्वात् तदभावादेव तत्र तादृशभाब्दबोधाभावः । न चैवमानु', यो विशोष एवाकासास्त कि मिरुकप्रागभावकापाकाणायामान्वेन इतनति बा। घटमारयेत्यादौ मिनापि वनुः शाब्दबोधयेकामेकेनेपोचारणेन धारावाहिकदिनादिशाब्दबोधवारणाय तेन रूपेण हेतुत्वाभ्युपगमादिति चेत्, न, तदारणाय प्राथमिकशाब्दबोभयनि पति नमागभाव स्तनप्रागभाववेन हेतुत्वम्धेनोचितत्वात् तदुचारणजन्यमाब्दबुद्धान्तरस्याप्रसिद्धतया प्राथमिकता भागभावाभावेनेव द्वितीयादिक्षण तद्ধাৰনাচ্ছিালিপৰা পৰাৰ এন হুबुद्धिदयाजनन्नात् कार्य कारणभाववान्यस्य तुल्यत्वात् कारणतावच्छेदक-कार्य्यतावच्छंदकयोरिवन्ध पुनम्तवाधितवान् । तादृशभाब्दबुद्धिमामान्यापादनच नवापि दुर्वारं तःचारणान्तरमन्यता (1) तथाच तादृशशाम्दयीपागभावाभावोऽपि नाघ कार्याभावमयोजक इति भावः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy