________________
तत्त्वचिन्तामो
दृशाम्दधौभागभावस्य सत्येन विशेषमामग्रौविरहस्य वाममयखात् तत्तदुच्चारणभावेन विशेषसामग्रोविरहस्य ममापि सुवचत्वात् । अथ यत्र शाददयेच्छावशात् एकोञ्चारणदेव कमेण शाब्दबुद्धिइथं तच चतुर्थादिक्षणे तदुच्चारणजन्यतादृशशाब्दबुद्दान्तरस्थ वारपाय तदुच्चारणजन्यतादृशशाब्दबुद्धिप्रागभावस्य तदुच्चारणजन्यतादृभभाब्दधौहेतृत्वमावश्यकं । न च सबाप्युत्पन्नव्यक्किदयभागभावयोविरहेणेव तदुच्चारणजन्यतादृा शाब्दबुझमम्भवः(२; तदभारणजन्यतादृशशाब्दबुड्यन्नरम्यापसि त्वादिति वाच्यं ! उत्पन्नव्यक्तिहयपागभानयोन्तत्तय कित्वावलिनकारणतयाः तेन तम्गन्धयामियमम्भवात् भतक्रियावधि विशेष कारणेन सामान्य कारणस्थान्यता सिद्धिकरणे जन्यद्रव्यसामान्य प्रति पिनामयोगादेरपि सामान्य कारपाव विलोपापत्तिरिति चेत्, म, तावता तब तसारजन्यतादृगभाब्दधीप्रागभावस्य हेतुत्वमिवावपि अन्यत्र नचारणजन्यतादृशभाब्दधौप्रागभावग्य ताट्रोण हेतुत्वे मानाभावात् । वस्तुतस्तु तदपि न सदचारणभेदेनानन्तकार्यकारणभावः भङ्गात् तदचार अन्यताटुभशाब्दधौपागभावविरहेण चतुर्थादिक्षणे उच्चारणजन्यतादृप्रशाब्द. बुद्धेरुत्पत्थमन्वेऽपि तादृशशाश्वधीमामान्योत्पत्तिप्रसङ्गाच्च, परन्तु तादृशशाब्दधीसामान्ये सादुलशाब्दबुद्धिमामान्यं प्रतिबन्धक तथाच मन एव चतुर्थादिक्षणे नचारणअन्यतादृशाशाब्दधीविरः । न च ।") तथाच तादृशाब्दबुद्धिविधागभादविरह एव सत्र कार्यानुत्पाद
प्रयोजक इति भावः । (१) तनाक्तित्वावच्छिमधिशेषकारणतयेति ।