SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ mina. INHER 1 2 : 11 | नागपा. AN अध्यातिपचतिपदैनापि तुरनभिधानात, कान संस्थाभिहितेति चेत् । न । देवदत्तस्य पाक इत्यचापि मृतीयापा, तात्पर्यतस्तत्र व्यवस्थेति चेत्, तुल्यं । न* ___.......... कदाख्याताभ्यामनभिहिते(१) कर्तरि सोयाभिधामादिमि भावः । 'अध्याहतेति पाख्यातस्य सतावेव शकेरिति भावः । 'कर्जमोति, तथस्वामभिहिते कसरौत्यधिकारसूत्रस्य सदाख्यातान्यां कर्सतहतमयान्तरानभिधाने कर्तरि बतायेति निष्कृष्टोऽर्थ इति भावः ।, अन्यतरत्वेनोपादामादेव देवदतः पाचक इत्यादौ वुणप्रत्ययादिमा कर्तृगसमक्याभिधानेऽपि न रतीया कर्तुरेवाभिधानादिति ध्येया। 'देवदास्येति, अन धा कर्तुस्तगतमयायामान भिधानादिनि भावः। ननु अनभिहिताधिकारीयत्तौथा विधायिका मतिरेतदनिरिकस्थतपरा धादिवयोगे पछ्यास्मृतौयापवादकत्वात्। न । तथापि देवदत्तम्ब पाक इत्यर्थ योधनौये यत्र देवदत्तस्येतिमाषमुश्चरितं तत्र बतौयापवादकक्ष योगाभावादाख्यान-शयां कर्तृ-तगतमहामभिधानाच बीयापत्तिरिति वाच्यं । तथापि प्रअन्नपाका- । दिपदस्य बारभिप्रायविषयतया तदतिरिक्रमातस्यैव बनौयावि-:. धायकसूरविषयलादित्यत पाप, तात्पर्यत पति पतीयाविधायक- .. समतात्पर्वत इत्यर्थः, 'दुग्धमिति देवदत्तश पाक इत्याचतिरि , (९) बदायालाद्यन्यतमेनागमिक्षित इति २० । .. ( इति भाव इति क..
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy