SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ SHREE W W .X... पपत्या अध्याहते तावात् । कथं तोदक पस्तीत्या समभिव्याहतमाचान्वयः कलायादेरधि मृतवात् इति चेत् । न । तात्पर्यनियमादित्यवेहि यापरः शब्दः स हिं शब्दार्थः, अन्यथा तवापि दैववसमतकलायपदोपस्थापितेनान्वयबोधः स्यात् अर्य देवदत्त दनमित्यादिवाक्ये क्रियापदाध्याहाराभाबैन करनभिधानात् वतीया स्यात् इति चेत् । न । अनितान्वयबोधवेन निराकाङ्क्षत्वात्, अस्मन्मते तु श्रुतपदे अाकासादिविरहेऽपि म शतिः अध्याचतपदे एवाकाझामत्त्वादिति भावः । 'श्रुतार्यान्वयानुपपत्येति तात्पर्याविषपौभताम्चयबोधानुपपत्त्येत्यर्थः, 'तात्पर्धात्' श्राकाशामत्त्वात् । 'कथं तौ ति याच्छालपदार्थो पस्थिनिरपि हेतुरित्यर्थः, 'ममभिध्याहतेति उच्छृङ्खलकलायाधु'पस्थितिदशायामपि ममभिन्याइतमात्रावय इत्यर्थः, 'तात्पर्य्यमिय. मान' तात्पर्य ज्ञानस्य नियामकलात्, 'थत् परः' यतात्पर्यका, भन्दा गब्दजन्यज्ञानविषयः, 'अन्यथा' तात्पर्यशामस्थानियामका तथापौति, श्रोदर्म पत्तीत्यति शेषः, 'दैववायपोति दैववायतेत्यर्थः, कचित् नथैव पाठः, 'उपस्थापितेन' कसायन, अभिधानादिति श्राख्यातादिना प्रबोधनादित्यर्थः, 'हतीति, ५१) दैववशसम्पनकबायपदोस्थापितकान्धयबोध इति ख.....
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy