SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 'मम्दाण्यतुरोधखले चासत्तिवादः। ३.३ न्वयबोधकत्वमिति नियमशक्तिकल्पनापतेः । स्वार्थान्वयपरत्वाच्छब्दानां हारमिति न पिधानान्वयबोधक त्वेनैवान्वयवोधजनकत्वमित्यर्थः, 'नियमेति गुरुधर्मेण नियम के कारणतायाः कल्पनापनेरित्यर्थः, गुरुधर्माम्य कारणवच्छेदकत्वकस्पनाएतेरिति तु फलितार्थः । .. __केचित्त ना यत्र दैववशेन पदार्थयोरुभयोरेवोपरियतिस्तच यदि पिधानगाब्दबुद्धिवावच्छिवं प्रति विधानोपमापकपदोपस्थितेः • कारणावं कृतं तदान्यायि तदुपरदापकशब्दोपस्थितिरवश्यं कल्पमौययत श्राह, 'अबकरोनि विधान शाब्दत्वावविन प्रति हेतुबेनावश्यकल्प्येतार्थः, 'अर्थ:' विधानोपस्थितिः । • तयार तचापि पिधानोपस्थापकपदोपाय तो कार पामिति भावः । 'अन्यथे त्यस्थ विवरण ‘पदको धितम्य ति, 'अन्वषयोधकत्वं' अन्वयबोधविषयत्वं, तौति इति स्वीकार रत्यर्थः, 'नियमे ति, नियमः' विशेषधर्मः, पदजन्यपदार्थोपस्थितिल भिनि यावा, हैन : कारणतायाः कल्ला नापतेरित्यर्थः । न नापत्तिः, गौरवादिति भाव इत्याधः । तदमत्, 'अवश्यकत्येत्यादेनचित्यादिना वन्यमाणेन पौनसत्यापत्तेः । पाकने, 'वार्थलि, 'स्वार्यान्वयपरत्वात् प्रत्युपस्या पितार्थमाचावययोधजनकल्म) खानुपश्यापिनार्थशक्रपदज्ञानं विना स्वाभुपम्यापिमार्थबुद्धाजनकल्लादिति यावत्, लच्छपदज्ञानस्य ताब्दयुद्धौ हेतुत्लादिति भावः। 'न विधाने नि पिधान राक्रपरजानं विमान (१) प्रलयोपस्थापितमुख्यार्थमात्रान्वयवोधनमकत्वादिति छ ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy