SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ३०० सवचिन्तामयी हार पिधेहोत्यादौ पिधानशब्दानुभके पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् । न । अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौरवात्। एवं पिधानाम्बयबोधिपि । कम्वले यध कर्तृ-तगतममान्यतराभिधायकष्टदाख्याताम्माक्रियापदं बारभिप्रेतं तब न हतौया यत्र तु म नदभिक्षायकलदाख्यातान्त-- क्रियापदं बंकरभिप्रेतं का हतीयेति वैयाकरणस्मतेफात्यदिव देवदत्त श्रोदनमित्यादौ न हतौया तत्र पतिपदस्य कुरभिप्रेत लात् । न चैवं शब्दाधाहारः सिद्धोत एवेति वाच्यं । पदं त्य वारभिप्रेतवेऽपि श्रोचा तदनध्याहारादिनि मावः । अमयपनियोगौति पिधानावधानियोगौत्यर्थः, तटस्थगवां निराकरोति, 'न विति. 'सदुपस्थापति पिधानाम्वथतियोंग्युपशापयेत्यर्थः, 'गौरवादित्युपलक्षमा, गवत्यदस्य कुचाइसम्भवायपि द्रष्टव्यं । एवं तादृश पदं, पिधानावयप्रतियोग्युपस्यापकपदमिति धावत्, 'पिधाभा লীগীতি অবিশ্বালাঘৰীগী, নাবি पिधानाश्वयप्रतियोग्युपस्थापकपदम् दारमित्यस्येव सानादिति भाव मनु लाघवान् सदुपस्थापकपदवेम ताब्दबुद्धिवेन हेतु-केतुमहावी पदं तदन्वयप्रतियोग्युपश्चापकपदोन गौरवादित्यत पार, 'अन्धथेति तदन्षयबोधं प्रति तदुपस्थापकपदत्वेनेव कारणवे 'रत्यर्षः, 'गौणेति गौण-बालएिकस्खले अश्वयबोधाभावस्परित्यर्थः, 'तयो गौण-साक्षणिकपदयोः, 'अननुभावकालात' पदार्थानुपचापकालात,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy