SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५ fernat सरोजमित्यादावभावात् । विमलं जलं नद्याः क afer इत्यव ) जलाम्बितनद्या अविनाभाषात्' कच्छे साकाङ्गतापतेः । नापि समभिव्याहृत पदमा 1 तद्रूपावच्चिचप्रतियोगिताकोवाथः एवञ्च तत्परार्थं सम्बले तद्धर्मविशिष्टतत्पदार्थस्यान्वये तत्पदार्थे तत्सम्बन्धावच्छिन्न- तद्धर्मा चित्रप्रतियोगिताकत पदार्थाभाववदन्यवमाकाङ्गति फलितार्थ श्राकाङ्गाया अर्थधर्मवाभिप्रायेोदन्तेन शब्दानिष्ठत्वेऽपि न चति रिति मन्तव्यं । ननु तत्पदार्थतावच्छेदकावच्छेदेन तत्पदार्थ तत्प दार्थाभाववदन्यत्वं विवचितं यत्किचित्तत्पदार्थं तत्पदार्थाभाववद वा. चाहे वार, 'नौलमिति, सरोजवान कैटेन मौलान्यम बदम्यत्वाभावादिति भावः । नौलं समित्यादी श्रादिपदा" fretar: पोत घट इत्यादेः वङ्गः, द्वितीये श्राह. 'विम मिति, 'नद्या इति षष्ठ्यर्थंनद सम्बन्धस्येतार्थः, षष्ठ्यर्थसम्बन्धेन नहीं जलयोरेव साचादय इति सम्प्रदायमते यथाश्रुतमेव साधु । 'अवि नाभावात् ' कच्छ विशेषेऽविनाभावात्, 'माकाङ्गनेति नदौपदोत्तर पदार्थमत्यर्थः, सम्प्रदायमते वयसम्बन्धेन नदीपदार्थ समेत्यर्थः इदमुपलचणं घटः कर्मव्यमित्यादावतिप्रसङ्गः (१) " (१) रितीति ख० । (९) का विमाभूतत्वादिति ख० म० । (२) ब्यादिनेति ख०, ग० । (४) कर्मवादौ श्राधेयतासम्बन्धेन घटादिभवादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy