________________
अधाकाण
अथ केयमाकाङ्गा, न तावदविमाभावः, नौवं
अथाकाद्वारहस्यं । •
प्रभङ्गादाकाझा निरूपयितुं पृच्छति, 'अथ केति 'पाकाहा-- दिक सहकारी ति यदुकं तत्र श्राकाङ्क्षा केत्यर्थः, 'अविनाभावरति तत्पदार्थनं विना यो भावः मत्वं नदभाव इत्यर्थः, तत्पदार्च तत्पदार्थाभावववृत्तित्वाभावस्तत्पदार्थ तत्पदार्थाकाहेति भावः । अस्ति च अवं घट इत्यादौ इदम्पदार्थे घटपदार्थाभाववरवृत्तित्वाभावः, वृत्तित्वन्तादात्म्यसम्बन्धेन बोध्यं, अन्यथा चैत्रः परति रयोगछतीत्यादौ वैचादिपदार्थस्याख्यातपदार्थसाकाङ्गता) न स्यात् चैत्रादौ तिप्पदार्थाभाववत्तित्वाभावाभावात् २) सत्पदार्थाभावस्तु यत्सम्बन्धेन येन रूपेण तत्पदा र्याम्चयोभविश्यति तमम्बन्धावदिन
(१ तिमपदार्थसाकातेति ख०, गः । (१) चैत्रादेः कन्यादिरूपतिप्पदा भाववति भूतलादी वसमानत्वादिति
मावः । ननु तथापि संयोगादिसम्बन्धेन विशियरूपादिना वा अन्यायभाववति खस्मिन वक्तसम्बन्धेन चैत्रादेव.तेस्तदोषतादवस्थामित्वभागोऽपि पन्धमिवावच्छेदकसम्बन्धेन तादृशरूपेण च वाच्य इत्यार, तत्पदाभावस्विति । 24 ,