________________
शब्दास्यतुरीयखण्डे शब्दानित्यतावादः । १५ .. "एकावच्छेदेनेति, तेन सममेकावच्छेदेन(१) मत्समानदेशले
पनि तत्समानेन्द्रिययावत्वादित्यर्थः, इदच व्याप्यतेरप्यवच्छेदकस्वाभ्युपगमेनान्यथा परेषां शब्दस्य नित्येकतया कालिकदैभिकाव्याप्यत्तितयोरभावेन वरूपामियापत्तेः । अत्र स्व-खावधिज्ञानमाचव्यञ्चयोर्म्यधिकरणपृथक्त्वयोविभिन्नमम्यानविशेषधीयथोश्च गोत्वाश्वत्वयोर्यभिचारवारणाय 'समानदेशात्वे मतौति ममनियतदेशत्वे मतीत्यर्थः, अन्यथा समानाधिकरणयोरपि परस्यराभावसमानाधिकरणयोर्मठावधिकघट-पट निदि पृथकत्व-पटावधिकघट-मठवृत्तिविपृथक्लयोः स्व-स्थावधिज्ञानमाचव्याययोर्यभिचारापत्ते:(२) विभिन्न संस्थानविशेषधौव्यङ्ग्ययोः पाषाणात्यव्याप्यघटत्वपाषाणत्वयोर्व्यभिचारापत्तेश्च ।। न चैवमपि भिन्न भिन्नावधिनिकपितममनियतैकपृथक्त्वद्वयं व्यभिचार इति वाथ। अवधिभेदेनेकपृथकत्वभेदाभावात् । ममनियतदेशालच ममवायेग विवक्षित) तेमाभावमाक्षात्कार प्रति प्रतियोगिजामम्य हेतुत्वेऽपि घट-पटत्वथोरन्योन्याभावालान्ताभावयोर्न व्यभिचारः । एकग्यैव वस्त्रवणादेरग-मूनावच्छिन्नक्षमिष्ठसंयोगयोः स्वखावच्छेदकाव्यधयोभिचारवणाय एकावच्छेदेने ति) | न चावच्छेदकादिग्रको न संयो(१) तेन समानाकागजकंटेनात ख. ! (१) इमौ छौ अस्मात् पृथक् इत्यादिप्रतीतिसिहं किएथकात्वादिकं दिय- . _____वदुभयवृत्तीति बोध्यं । (१) एतेन तद्याप्यदेशलमपि निराकृतं । (1) रतेन तदसमवाथ्यसमवेतत्वे सति तत्समवायिसमवेतवं पवितं । (१) समवायावशिवाधेयतायां एकदेशावच्छिमात्य बोध्यं ।