SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ तापचितामयो देश-समानेन्द्रिययावतद्घटेकत्वे पक्रव्यभिचारतावस्थात् । भवति छोकत्वमाक्षात्कारत्वावच्छिन्नाजनकावधिज्ञामवृत्तिकारणताप्रतियोगिककार्य्यतायाः माक्षात्कारविषयतया अवच्छेदकमेकपृथक्त्वं एकমৃত্বলজ্বালাঙ্কিাল- সন্ধানোনিम्यकदोषविशेषाभावयोः माक्षात्कारविषयतया अयच्छेदकञ्चकन्यमिति(१) । पिचरणस्तु तदव्यत्रकव्यङ्ग्यत्व-स्वाव्यञकथ्यङ्ग्यतत्वत्वोभयाभावएव परम्पराव्यञ्जकव्यङ्ग्यत्वाभावः । तथाचा प्रयोगः, ककारः खकारायचकव्यञ्चत्व-खाव्यचकायचखकारकयोभयाभाववान खकारसमानदेशवे मति खकारगाइकेन्द्रियग्राहात्वात्, यद्यत्समानदेशत्वे অনি অাচ্ছিল্প নদধ্বৰূল-ভাষানলীभवाभाववद्भवतौति मामान्यतो व्याप्तिः। प्रथमद लाभावमानस्थ माध्यत्वे तटैकत्वममानदेश-समानेन्द्रियग्राह्ये तद्घटेकपृथक्त्वे व्यभिचारः एकपृथक्त्वस्यैकत्वायञ्जकावधिजानव्यज्यत्वात्, इत्यञ्च साव्यचकव्यायकत्वकत्वाभावेन(९) उभयाभावसत्त्वान व्यभिचारः । परमदलाभावमाचस्य माध्यत्वेऽपि एतद्धटेकप्पथक्त्वममानदेशसमानेन्द्रियगातघंटैकत्वे व्यभिचारः, एकत्वस्थ खाव्यञ्जकावधिशानन्यायपथकत्वकत्वात्, इत्यच पृथक्त्वाव्यञ्जकव्ययत्वाभावेनोभयाभावसवान व्यभिचार इनि प्रातः । प्रचापि तदव्यचकव्ययलादिकं पूर्ववो । ((२) कायंतापच्छेदकश्चैकत्वमितीति ख.। (१) साधनकथयतत्काल्याभाषेनेति खः ।।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy