________________
वचिन्तामयी एकस्य सकलशाखामवगमात् शाखान्सरबोधितेतिकः । संध्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात् ।। - यतु विभक्त्यादिमत्तत्तत्यपदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्वपि कश्चिद्देदः तवायं समुदायो वेद इत्यनिश्चय एव नित्यानुमेयार्थः, वेदत्वं वा तवानुमेयमिति, तन्न, प्रत्यक्षवेदातिरितवाक्ये तदभियुक्तानां महाजमानां वेदत्वाभावनिश्चयात् । अतएव वेदत्वं तब
• -- .. ...... .. ... ... ... ... ... ... ... .. . -- - कर्तव्यतानिश्चयो म स्थादित्यर्थः। 'प्रत्यक्षत्वमिति इदानीमपि प्रत्यक्षवमित्यर्थः, तेवपौति तेम्वेवेलार्थः, 'कश्चिवेद इति यः कश्चिदेदस्तवेत्यर्थः । ननु अनिश्चयो न नित्यानुमे यशब्दार्थ इत्यस्वरमादाह, 'वेदत्वं वेति, 'तम' यत्किञ्चिदे, तथाचायमेव नित्यानुमेयशब्दार्थ इति भावः । 'वेदातिरिक्तति वेदत्वेन निश्चीयमानातिरिक्तोत्यर्थः, 'वाक्ये' प्रत्यक्षसिद्धवाक्ये, 'वेदत्वाभावनिश्चयादिति, तथाच वेदस्य नित्यत्वासत्त्वममायातमिति भावः। यद्यपि निश्चायक प्रमाणं दुर्वाच्यं तथापि पूर्वपूर्वषां वाक्यमेव तथेत्यभिप्राय:(१) ।
मानमिति भावः । न च स्मतावतिप्रसङ्गः, अनपेक्षेति विशेषणादित्याः । 'माध्ययनेति अदृराहेत्वध्ययनविषयमित्यर्थः । तदभावादिति, न हि तादृशाहुपूर्वी विशिरः केनचित्तथापाद्यत इति भावः । 'अनभ्युपगमादिति, देवदसप्रभवस्वाद्यनुमापकभातिभिः सपरप्रसङ्गादिति भावः । यद्यपि शब्दसदुपौवोत्यादिरूपवेदस्वानुमाने नोकदोषस्तथापि वेदस्य नित्यानुमेयत. विवादे वेदत्वस्य तथात्वसाधने बर्थान्तरमिति तात्पर्य, इति व्याख्यानतरम्।