SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ HAANASinhasweta - . . DNA . मवाद। बा . BTAR SI - शब्दास्यतुरौबखले उच्छवप्रच्छन्नवादः । मानुभयं बाधात् विशिष्य पक्षाज्ञानाच धर्मवेदनाजनकत्वमा वेदत्वं नानुमेयं तजनकत्वस्य प्रत्यक्षत्वात्, माध्ययनविषयत्वं तदभावात्, न जातिरनभ्युपगमादिति। 'अतएवेति, विपोति, 'बाधादिति, विशिष्थेति, व्याप्यवतयेत्यर्थः, कौशच बेदत्वं तत्रानुमेयमित्याह, 'धर्मति धर्मज्ञानजनकत्वमित्यर्थः । र निषेधवाक्याव्याप्तिः तस्य धर्माबोधक त्वादिति वाच्यं । धर्मपदस्थापूर्वमाचपरलात् तस्यापि निषेधापूर्वबोधकत्वात् । न र सतावनिप्रसङ्गः, अपौरुषेयत्वस्य प्रयोगोपाधित्वात् । न च स्तोमेऽस्थानिः तस्यालयलादिति ध्येयं : 'प्रत्यक्षत्वादिति उपनयमनकारेण मनोवेशत्वादित्यर्थः, तथाच मिद्धमाधनाबानमानमिति भावः । 'अध्ययनेति अदृष्टविशेषजनकामायनविषयत्वमित्यर्थः, यथाश्रुतस्यातिप्रमावेन वेदरूपत्वासम्भवात् अध्ययमनिषयतमाचस्य प्रत्यक्षमिद्धखेन तदभावादित्युत्तरग्रन्थामङ्ग तेश्च । पाधमाइ, 'तदभावादिति, 'अनभ्युपगमादिति लया गुणगतभारोरनभ्युपगमान काम-खत्यादिना वातिमा-बेति भावः । भट्टास्तु स्मत्याचारानुमितो वेदः इदानीमप्यत्राध्ययमगोचरी म. बन्यति वेदः प्रबुद्ध एव न तु नित्यानुमेयो न वा. उच्छनरत्याः । तदमत् गौरवान्मामाभावाचेति द्रष्टव्यं । 68
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy