SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शब्दाखातुरोयखड़े योग्यताबादः । मामनन्तकार्य कारणभावस्यावश्यकत्वात् । न च तवाणमनायोग्यमाज्ञानव्यक्तिकम्पनमिति वाच्यं । तस्य फलमुखत्वात् पदार्थोपस्थितेस्तात्पर्यज्ञानस्य का नियायोग्यताविषयकवायुपगमेनातिरिक्तकम्यभाभावाच । अथाहाय्यंगाब्देतरत्वं प्रतिबध्यतावचंद के न प्रवेशनीवं ঋথি ন না নিৰন্থনি সামলিঅন সনিনসহ্ম बाच्यं तथा हार्यशाब्दबोधं प्रति नत छान्देछानां अनाहार्यমা মনি নাজ্জামানা স নিঃঅনী অলিমি मम ना गन्नकार्य-कारणभावः । एवमा हाम्यन्य दोतरराजमपि न प्रतिबध्यतावच्छेदक या हार्यत्यक्षं प्रति तत्तपत्र छानामनन्तकारणलकन्यमापतेरपि त बलाहक पतिर उन्लेगक इति च । न । समावि नकाशाद कानि विशेषण विगोय्यभावभेदेगानन्तप्रतिवध्य प्रतिबन्धकमानम्य दुर्गरला अम र योवनयोग्यताजा जय दाह-चमात्यायन तत्तदसामाजानाभानकूटयोग्यताभानयो ईगोर्वा तुला । विश्व तमछ।देशाविरहाणा तासत्प्रत्यन छाविरहाणच उत्तेजकादमियामिनि स्मृतिमाधारणों नैकः प्रतिबध्य-प्रतिबन्धकमावः तथा यति शाब्दबोधा जायतामित्याद छामत्त्वे वागिश्यमान्ये यनभितामिति-स्मृत्यः ५ त्तेः शाब्दबोधो जायता मिली कामचेऽपि प्रत्यक्षात या जायनामितौचासत्वे वाधनिश्शयमचे ऽपि भादवीधापन अपि तु पादशांब्येतरविधिबुद्धियेन प्रतिवशता अामा बामणाकवानिवयत्वेन प्रतिबन्धकता इत्येकः स्मृत्यनुमित्युपमितिमाधारणः पतिमध्य प्रतिबन्धकभावः, प्रत्यक्षं प्रति तु विशिष्ट प्रत्य चत्वेन प्रतिबंध्यता
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy