________________
२८.
Free मौ
भादेकत्रान्यस्याविशेषणतया विशेषण- विशेष्यभावे ferrinकाभावविरहात् परस्परं विशेषण - विशेष्यभावे सामानाधिकरण्यरूपवैशिष्यrain itaretara fवनिगमकत्वात् तव चाप्रामान्यज्ञानाभावविशिष्टयोग्यताज्ञानस्थले सामानाधिकरण्यरूपने शिष्यप्रवेशस्यावश्यकart विशेषण विशेषावें विनिगमकाभावात् । तत्तच्छादबुद्धिभेदकानां विशेषणता विशेषसम्बन्धेन विशिष्टबुद्धिल्या च धेन ज्ञाननिष्ठतया सम्मन्वभेदेन व्यासज्जादृत्यवच्छेदकत्व - स्यैकस्यासम्भव इति वाच्यं । तत्तताब्द मुद्धिभेदकूटानां (१) विशिष्ठबुद्धिarधिकरणत्वस्य र विशेषणता विशेषसम्बन्धेन कामावृत्त्य - च्छेदकाभ्युपगमादिति चेत् । न । निश्चिंता भाकादपि यो
ताज्ञानाच्छाब्दबोधो जायत एवं परन्तु तच्छादवोऽपि - |माप्रनिश्चयो जायत इत्यभ्युपगमात् श्रणमाज्ञानाभावविशिष्ट
स् मम कारणतावच्छेदक कीटावप्रवेशात् श्रन्या रूपकादियले श्रार्थयोग्यताज्ञानाच्छाद वोधानुपपत्तेः श्रायेोग्यतः ज्ञाने वि शेषतोऽप्रमाण्यनिश्चयस्यावश्यकलात् । किञ्च यदि निशिताप्रामा
योग्यताज्ञानात्र शाब्दबोधता मासाष्यज्ञानाभावकूटयोग्यताज्ञानयोः द्वयोरेव खातन्त्र्येण दण्ड- चक्रवता न तु परस्परं विशेषण- विशेषाभाव इति विशेषण - विशेय्यभावभेदान्नामन्तकार्यकारणभावः । तव चाहार्य्यप्राब्दबोधं प्रति ततच्छब्देछा
(९) कूटानामिति ग० ।
२) विशेषदर्शनाभावनिश्वयस्यावश्यकत्वादिति ग० ।