________________
शब्दास्यतुपौयखखे योग्यतावादः।
किचाहार्यमालेतरत्वस्थ प्रतिबध्यतावच्छेदकप्रवेशे भाब्देशाविराबभायां बाधनियमले पाहार्यशाब्देतरशान्दानुत्पादेऽप्याहार्यशाब्दबोधस्य कुतो भोत्पाद रत्याहार्यशाब्दबोधं प्रति ताम्बेछानां विशेषतो हेतृत्वस्यावश्यकत्वात् एवं शाब्देच्छामत्त्वे अनाचार्य शाब्दबोधवारणाय अनाहार्यशाब्दबोधं प्रति तत्तदिछाभावानामपि हेतुत्वम्यावश्यकत्वादनका कार्य कारणभावकल्पनप्रमाणाझेदकूटप्रवेशेन प्रतिबध्यतावच्छेदकगौरवाच तदपेक्षया पृथग्योग्यताशाम
हेतुतैव लघौयौ । अथ लवाप्रामाण्यज्ञानाभावविमिस योग्यताज्ञान 'भाब्दधौ हेतुगलक च सामानाधिकरणमेव वैशियं अन्यथा विषयमाভাষাৰজ্জিননীখারমাথানাশনা বিভাগसम्बन्धेन योग्यताज्ञानविशेषणत्वे तत्तगयीयत्वस्य कार्यता-कारणतावच्छेदके प्रवेशप्रमङ्गागौरवापत्तेः तथाच नाहगामायामामाभावानां सामानाधिकरण्यसम्बन्झेन परस्परं विशेषण-विशध्यभावे विनिगः मनाभावाद्गुरुतरधर्मावचिनानन्तकार्यकारणभावो दुर्वारः अमामाल्यज्ञानाभावानां विशेषण-विगोव्यभावभेदेन विशिष्टबाद्धि-बाधनिवययोरनन्तप्रतिवध्य प्रतिबन्धकमावश्चानुमित्यादिस्यलासरोधेन - 'योरेव तुल्यः । न च तबाहार्यशाम्देतरत्तस्य तत्तच्छाम्दबुद्धिभेदकूट
रूपस्य विशेषण-विशेष्यभावभेदेन प्रतिबध्यतावच्छेदकभेदादुगुरुतरधर्मावशिवामाप्रतिवध्य-प्रतिवन्धकभावोऽधिकः, मम तु शाम्तरखमखण्डो भेद इति नानम्मप्रतिबध्य-प्रतिबन्धकभाव इति वाचं। मम परसरासंस्थानां तत्तछाब्दबुद्धिभेदकूटानां विशिष्टवुद्धिलम्य चकत्र इयमिति न्यायेन व्यामध्यवृत्तिप्रतियध्यतावच्छेदकताभ्युपग--