SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २०० মাদানী निववसत्यापि मङ्खः पौत इति दोषविशेषजन्ययोग्यताभमेण शाः ।। पौत इति शब्दबोधप्रसङ्गः बाधनिखयविरहदशायां शङ्ख पौतइति दोषविशेषजन्ययोग्यताक्रमाच्छ पौत इति शाब्दबोधोदयात् दोषविशेषजन्ययोग्यताज्ञानस्यापि हेतुवेनाभ्युपेयत्वादिति वाच्यं । असत्यप्रामाण्यनिश्चये इष्टत्वात् श्राहार्ययोग्यताज्ञानतुल्यवाद एवं অইথিলিন্ডন্সিলখীয়ালালালিकादिवाभिश्चयसत्त्वेऽपि लौकिकात्याक्षात्मकयोग्यताशामञ्च तदा नगापि भादवीधे दृष्टापत्तिः पाहाध्ययोग्यताजानतुल्यत्वात् प्रवाधितार्थकरूपकादौ शाब्दबोध एवाहायात्मकोऽभ्युपेयता तथाधाहार्यप्रत्यक्षतरत्ववदाधार्यशाब्देतरत्वस्यापि बाधनिम्बयप्रतिनध्यतावछेदके प्रवेशादेव बाधितार्शकरूपकादौ आधनिश्शयमचे शब्दबोधस्य बडिमा मिहतोत्यादौ बाधनिश्चयसत्त्वे शाब्दबोधाभावस्य च सम्भबेऽपि कि पृथग्योग्यताधी हेतुत्वेन, तवापि शाब्दनरलस्य प्रतियथ्यनावच्छेदके प्रवेशस्यावश्नकलात् । न च मम भाब्देनरल वारच्छिनप्रतियोगिताकोऽखण्डो भेदम्नय चाहार्यशाब्देतरत्वं अहार्यवस्त्रानुगतस्याभावात्तत्तछाम्दबुद्धिभेद्कूटरूपमतः प्रतिबध्यतावच्छेदकगौरवमिति वाच्यं । अतिरिककार्यकारणभावकल्पनामपेक्ष्य कार्यतावच्छेदक-कारणतावच्छेद कयोः गरौरगौरवस्य न्याम्पत्वात् . तसदप्रामाण्य ज्ञानाभावकूटविशिष्टयोग्यता ज्ञानव शाब्दधौ हेतुतथा तवापि कारणतावच्छेदकशरीरगौरवसत्त्वाच्च कार्य-कारणभावामारकल्पनं पुनरधिकमिति चेत् । म। भाब्दबोधस्याहा: यत्वाभ्युपगमेऽपमिद्धान्तान प्रत्यक्षेतरज्ञानस्याहार्यत्वानभ्युपगमात् ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy