________________
शब्दास्यतुघखडे योग्यतावादः ।
पृथिवीलादित्यायनुमितिप्रतिबन्धके गन्धप्रागभावकामविशेष्यक . गन्धाभावनिमये व्यभिचाराच्च । वस्तुतस्तु शाब्दधौसाधारणविभिहबुद्धिसामान्यं प्रत्येव बाधनिश्चयस्थ प्रतिबन्धकल्वे मुखं चन्द्रः इत्यादिसुख-चन्द्राद्यभेदान्वयबोधकरूपकादौ प्रहसनादौ च बाध-- निश्चयसत्त्वेऽपि अनुभवसिद्धस्य भाब्दबोधस्यापलापापत्तिः कलहादौ. मिध्याभिशापवचनाच्छाब्दबोधानुपपत्तिश्च तत्र प्राब्दबोधं विमा क्रोधाचनुपपत्तेः, अत एवोक “अत्यन्तामत्यधि अर्थ ज्ञानं शब्दः करोति हि । बाधातु न प्रमा तच श्रतः प्रामाणप्रनिश्चयः' । इति पाधितत्वेन नियतेऽप्यर्य-शब्दो ज्ञानं जनयति किन्तु तदामों तज्ज्ञाने प्रामाषाभावज्ञानमाचं जायते श्रतः प्रामाण्य मिश्वयं निष्कम्पप्रवृत्तिप्रयोजकः, अन्यथा तत्रापि प्रवृत्त्यापनेरिति तदर्थात्, तथाच शाब्दान्यविशिष्टबुद्धिं प्रत। बाधनिश्यस्य प्रतिबन्धकतया यशिना मिञ्चतीत्यादौ बाधनिश्चयमत्ते शाब्दबोधकार पाय धोग्यताधौः गाब्दधीतरावश्यकी । न च योग्यताशानस्य हेतुन्व एव बाधितार्थकरूपकादौ कयं शाब्दधीः वाधनिमयसापेन सद्धभावछिन्ने तकমাষবিলীনাঘলষণ অন্যথা বলি। ধিস্থतोत्यादावपि माधमिवयसाचे शाब्दबोधस्य दुरित्वादिति वाच्यं । बाधनिश्चयमत्त्वेऽप्या हार्ययोग्यताज्ञामादेव नत्र गाब्दयोधसम्मवान्, বক্সিনা, ষিনীয়াৰাৰথি মাথলিনগ্রাহীনামালা कदाचित् (९) शब्दबोधस्येष्टत्वात् । न चैवं शहरे न पौत इत्यादिनाध
(९) कस्यचिदिति क.