________________
तस्वचिन्तामो
अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने वाधादुपाधिकल्पनद्वारा व्याप्तिविघातः, निरुपाधौ बाधानवकाशात् । . ..
'अन्यथेति, ‘प्रमाणविषये' बाधबुद्धावपि शाब्दबुद्धि कारणीभूतयावज्ञामसत्त्वे, 'नाधामम्भवादिति बाधबुद्धेः शाब्दबुद्धिप्रतिबन्धकलासम्भवादित्यर्थः, कारणभूतज्ञानं विधटयत एव जानस्य परोक्षानुभवप्रतिबन्धकलादिति भावः । तत्र दृष्टान्तमा छ, 'यथेति, अनुमाने' अनुमितिस्थले, 'बाधादिति बाधाद्या इत्यर्थः, 'उपाधिकन्पनेति उपधिज्ञानेत्यर्थः, न्याशिवधात:' अनुमितिकारणीभूतव्याप्तिशानप्रतिबन्धः, एतब यत्र बाधितमा धनवानएउम्तच बोध्य, अन्यत्र 'तु पक्षधर्माताज्ञान प्रतिबन्धा बोध्यः । मनु बाधबुद्धौ कथमुपाधिज्ञानमित्यत आह. 'निरूपाधाविति पक्षधर्माहेती निरूपाधौ मौत्यर्थः, 'बाधानवकाशात्' बाधाभत्वात्, तथाच यायेन व्यायकालुमानमिति भावः । बाधोऽच माध्यशिवपदकत्वं तेन गमागभावकाला . . वछियो घटो गन्धवान् पृथिवीत्वादित्यादौ बाधिते उपाधसत्वेऽपि म क्षतिरिति बोधा । इदमापाततः कारणीभूतशानं विघट यम-- एव ज्ञानस्य गरोक्षानुभवप्रतिवन्धक मिति व्याप्तेरप्रयोजकलात् उपमितिस्थले व्यभिचारात् बाधज्ञानख भादृश्यादिशामप्रतिबन्धकले मानाभावात् गन्धपागभावकाशावच्छिन्नो घटो गन्धवान
(१) इति भाव दत ग.