SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ शब्दास्तुखले बोग्यतावादः । यत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात् । मम्बाका सत्तिमश्वेन शब्दस्य प्रमाणता न तु योग्यतापि तन्निवेशिनो बाधाभावस्यं प्रमामावहेतुत्वादिति चेत् । न । बाघे हि प्रमाणदोषोऽवश्यं वक्तव्यः, जे शुचित रूपमाध्यनिश्चायको वेदस्तख नितिप्रामा कतथा जातीयत्वेनेत्यर्थः, 'शब्दस्य' श्रशौचबोधकवेदस्य, 'बलवस्यात् ' मितिप्रामाण्यम्बात् 'तेनैव' तद्वेदज्ञानेनैव, 'तदनुमानमाधादिति गौधानुमानस्याणामा ज्ञापनादित्यर्थः । न च वेदाच्छाब्दबोधानरमेवानुमानेऽप्रमात्वज्ञानं स पत्र च प्रथमं कुत इति वाच्यं । फलबलेन तद्देदज्ञानम्खेव बोधवानिधया श्रप्रामाण्योपस्थापकत्वकल्पनात् चन्याप्रामाण्योपस्थितिमहतमनमेव विनापि शाब्द• वोधमप्रमात्वज्ञानसम्भवात् फलानुरोधिज्ञात् कल्पनाया इति भावः । 'आकाङ्क्षाम तिमथेन' श्राकाङ्गामतिज्ञानमहका ने पौव ''प्रमाणता' शाब्दबोधजनकता, 'योग्यतापि योग्यताधरपि । न स्वतन्त्राम्य व्यतिरेकानुविधानाद योग्यताज्ञानसापि हेतुत्वमिति वाच्यं । तस्यैवामिदुरिति भावः । न far fचतीत्यादौ Traff कुतो मान्वयबोध इत्यत श्राह बाघेति बाधब्रह्मभावस्येत्यर्थः, 'प्रमामात्रेति विशिष्टबुद्विमात्रेत्यर्थः, तयाच मामान्यसामयभावादेव न तदानों शाब्दबोध इति भाव: । 'बाधे होति वहिना भिञ्चतीत्यादिषु बाधबुद्धावित्यर्थः, 'प्रमाणेति शाब्दबुद्धिकारणौभूतज्ञानस्य प्रतिवन्धो भवतीत्यवश्यं वाच्यमित्यर्थः, . "
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy