SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणी तत्तत्प्रत्यरेछाविरहविशिष्टाग्रहीताप्रामाण्यकमाधनिश्चयत्वेन प्रतिबन्धकता एवं शाब्दबोधं प्रति तत्तच्छाब्दवेन तत्तछाब्देच्छाविरहविशिष्टाग्टहीताप्रामाण्यकवाधनिश्चयत्वेन प्रतिबन्धकतेति प्रत्यक्षमावसाधारणः प्रतिबध्य-प्रतिबन्धकभावः। तथाच शाब्दबोधं प्रति না জাৰিৰলিমিয়াতীনাসামানঘনিআমাৰনল कारणत्वमपेच्न लाघवान्तद्धमावच्छिन्ने तद्धावच्छिन्नबत्त्वरूपयोग्यनाज्ञानत्वेनैव हेतु तोचिता । न च तथापि निश्चिताप्रामाण्यकयोग्यमाज्ञानत्वेनैव हेतुतया तदपेक्षया यथोक्तबाधनिश्च धाभावत्वमेव लघु अपामाण्यनिश्चयत्वस्य गुरुतरानेकपदार्यघटितत्वादिति वाच्यं । निखिताप्रामाण्यकादपि योग्यता ज्ञानाच्छाब्दबोधाभ्युपगमात् अनिचिताप्रामाण्य कल्वं न कारणतावच्छेदककोटी प्रवेशगौयमित्य कत्वात्, अनिश्चिताप्रामाण्यवत्वस्य तत्तयक्तित्वावच्छिन्नप्रतियोगिताकतत्तदप्रामाण्य मिश्चयव्यक्त्यभावकूटविशिष्टत्वरूपत्वेनानिशिताप्रामाण्यकत्वस्य कारणतावच्छेदकको टिप्रवेोऽयप्रामाण्यनिश्चयवस्थाप्रवेशाच । न चैव तत्तयत्यभावकूटप्रवेश गौरवमिति वाच्यं । तथापि तरछाब्देछाव्यत्यभावकूटम्य प्रवेगात् अभावद्दयावेशस्य निश्चयत्वप्रवेशस्थ चाधिकत्वात् बाधनिश्चयविशेषणीभूतस्याटहौताप्रामाण्यकत्लम्य बत्तदप्रामाण्यज्ञानाभावकूटरूपतया तेषां परस्परं विशेषणा विशेष्यभावभेदेन तवानन्तकार्य-कारणभावप्रमंगाध मम त केबलयोग्यताजानस्य दण्ड-चक्रन्यायेन तत्तदप्रामाण्यनिश्चयव्यक्त्यभावकूट-योग्यताज्ञानयो(१) प्रतिबन्धकतेति शाब्दबोधसाधारणो नैका प्रतिबध्य-प्रतिबन्धकभाव इति ख०।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy