________________
भन्दायतुरीयल से योग्यतावादः ।
प्रसङ्गात्। तनिश्चयश्च न भवत्युपायाभावात् इति चेत् । 'न। संशय-विपर्याय-प्रमासाधारणस्य योग्यताज्ञानमावस्य कारणत्वात् । अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वधाभावात् क्वचित्तन्निश्चयोऽपि योग्यानुपलब्ध यह घटो नास्तीति।
इति श्रीगङ्गगोपाध्यायविरचिते तवचिन्तामणी शब्दाख्यतुरीयदण्डे योग्यतावादः ॥
सम्भवति, उपायाभावात् ' र्वत्र मादयोधात्पूबै निशयमाभग्रो. विरहात्, "विपर्यय: निशक्षक यमः, 'म जिस यात्रा मा । नन, योग्यता: संपाय न कर स्यात् 'अयोग्यता नियन्य प्रतिष
करत मत्वा दमात श्रा, पोरान शानोति अयोग्यता'मशयस्येत्यर्थः, यत्र चायोग्यता निश्शयोन ते सत्र गयोधोऽपि न भवति भावः । नन माय निश्थमा यार योग्यता ज्ञानस्य तदा हेतुत्वं समावति या तमियोऽपि करिद्धर्भवति, न चैतं. कुत्रापि तन्निश्यम्यामादित्यत श्राह, वाचदिति. तन्निरायोऽपि' निरकप्रतियोगिताव सश न्यस्वरूपयोग्यता निश्चयोऽपि, यति घया घटाभाववति भूलने योग्य नुपस्नध्या दह भूतने घटो নার্দীনি লিসদা সুখ । इति श्रीमथुरामाध-तक गौशानिरचित तवनिन्तामगिरहस्ये
शब्दास्यमयदण्डरहस्य योग्यनाथदर इम्यम् ॥