________________
चिन्तामण
सेयं न स्वरूपसतौ प्रयोजिका शाब्दाभासो
केस मुखं चन्द्र इत्यादिवाधितार्थकरूपकादौ बाधनिय दशायामपि सुखादौ चन्द्रादेरभेदान्वयबोधम्प्राप्यनुभव मिङ्खलाच्छाब्दबोधे वाधनिपोन प्रतिबन्धक इति सत्यमेव परन्तु योग्यताज्ञानमपि न हेतुर्मानाभावात् । न चैवं वह्निनामितीयादाaft बाघनिश्चयदशायां शान्दवीधापत्तिरिति वाच्यं । तदानी शाब्दबोधोजायत एव किन्तु तस्मिन् शाब्दबोधे उत्तरकालमप्रमात्वज्ञानमात्रे जायन हत्यभ्युपगमात् त्ववाधाहाय्यातियोग्यताज्ञानाचे तदानीं तत्र शाब्दबोधस्वष्टतात, न हि बानसमये श्रादायोग्यताज्ञानं विना न शाब्दावोध दत्यनुभवोलोकानां तथा मति श्रवयव्यतिरेकादेव योग्यताज्ञानसिद्ध मया-* बाढीजान्तरा रानुमरणप्रयासने फल्यापतेः (१) । चेममयादाa. वाघनिश्चयप्रतिबन्धकतापत्तिः वानिशायामनुमियादिर्जायत एवं किन्तु तयामनुमित्यादिव्यक्काजामाज्ञानमानं जायत इत्यस्य सुवादिति वाच्यं । 'श्रत्यन्तामन्यपि ार्य इत्यादिना शब्दयोग्यत एव तथानुभवस्य सकन्नप्राचीनेनितवादिति प्रारिति समासः
शङ्कते, 'सेयमिति. 'प्रयोजिकेति शाब्दबुद्धिमामान्य इत्यादिः, 'शब्दाभाग दतिवना वितत्यादावतिस्फुटं स्वरूपयोग्यताया तंत्रात्वादिति भावः । न भवति' सयंत्र शाब्दयो धात्पू न
(९) न्तरानुप्रासत्रैकल्यातरिति स० ।