________________
शब्दास्यतरावरूशब्दाप्रामाण्यवादः।
रकवाक्यं शुकादिवाक्यच्च प्रमाणं संवादात् । अतएवान्यष्टाभिप्रायेण मेहे घटोऽस्तीत्युक्ते यच घटान्तरं दृष्ट्वा तमानयति तपान्यपरत्वाच्छन्दो न प्रमाणं व्यवहारस्तु प्रत्यक्षादेव यष्टीः प्रवेशयेति च मुख्यार्थबोधे यद्यपि स्वप्रतौतविपरौनप्रतिपिपादयिषायाः प्रतारणाया न यथार्थतात्पर्यतिरोधित्वं भान्तप्रतारकाम्यले तत्त्वेऽपि यथार्थतात्पर्यमत्त्वात्, तथापि अविद्यमानार्थप्रतिपिपादयिषारूपप्रतारणेव दोष इत्यभिप्रायेणैवेद मुकें। 'अतएव' यथार्थतात्पर्यम्य शाब्दप्रमाप्रयोजकवादेव, एवमग्रेऽपि, 'धान्तप्रतारकेति, तत्रापि प्रतारणानुरोधेन प्रकृतवाक्यार्थगोचर यथार्थप्रतौलौछायाः मत्वादिति भावः । 'शकादिवाक्यचति, यद्यपि तवयं ईश्वरानन्युपगामात् शुकादिवाक्ये न यथोक्रतात्पर्यभन्मत:(२) तथापि कादिवाक्यपदं शिक्षकोतवाक्यसमानाकारशकादिवाक्यपरं, तर नये वर्गानां नित्य तथा शिक्षकपुरुषमादाय यथोक्ततात्पर्यसनावात् । देवशमम्पन्नापूर्वार्थकशुकादिमानोक्तवाक्यन्तु न प्रमा कावहारस्लमर्गाग्रहादिति भावः । 'अन्यघटाभित्रायण' नौलघटा भिप्रायेगण, 'घटान्तर' पौनघट, 'अन्यपरत्वात्' अन्यमाचतात्पर्यकत्वात् नौलघटतात्पर्यकत्वादिति यावत्,(२) 'म प्रमाणं' न पौतघटे प्रमाणं, न पौनघटविषयकामतिजनक
(१) धन्यसवर्तिघटाभिप्रायेणेति ख० । (९) न यथोक्लवाक्यार्थस्य सम्भव इति क० । ।। पीतघटातात्यरक्षकत्वादिति यावदिति ख०, ग० ।