________________
१.
सवचिन्तामणे
घातकत्वाच धमादौनां दोषत्वं । अतएव मान्तप्रता
मात् शाब्दप्रमाजमके व्याप्तिरिति वाच्यं । परनये तात्पर्यभ्रमेण शाब्दबुद्ध्यनभ्युपगमात् स्वरूपमतो यथार्थतात्पर्य्यस्य लाधवान् तद्विशिष्टज्ञानस्य र शाब्दधौ हेतुत्वात् भ्रमस्य च नन्नये विशिष्टज्ञानवाभावादिति भावः । 'कादिवाक्यच प्रमाणमियाद्यग्रिमग्रन्थन्तु नचैवोपपादयिष्यामः । ननु नदेव प्रमाप्रयोजनं यदभावात्पमित्यभावति कुतोऽस्य शाब्दप्रयोजकत्वमित्यत श्राद, 'तंदभावादिति, 'श्रप्रमा' प्रमित्यभावः,११) झमस्य तैरनङ्गोकारात्() । ननु दोषादेवाप्रति नियमात्कथं ततः मा स्यादित्यत आहे. “ग एव दोषइति, 'म एव' यथार्थतापर्यजानाभाव एना, दोषः' शाब्दप्रभायां दोषः । मनु तदभावस्य कथं दोषत्वं दापत्य जाति पलादित्यत श्राह, 'न हौति, 'दोषः' दोषव्यवहारविषयः, तथाव दोषपदशक्यतावच्छेदक न आनिरित्यर्थः, जानवादिना माझ्ादिति भावः(२) । भषेयं तदभावस्य दोषले कथं भ्रमादिषु दोषन्यवहार इत्यत गाह, 'नदिधातकत्वाञ्चति शाब्दप्रमाकारणौमतस्य यथार्थनापर्यस्य विधातकत्वाचेत्ययः, 'तविंधातकत्वं तदिरोधित्वं, 'भ्रमादौना' भमसमाद-विप्रलिमा-करणापाटवाना, 'दोषत्वं' दोषव्यवहार विषयत्वं । ..---.-..-..... ... . ....--- --- (१) प्रमाया अभाव इति ख, ग । (२) तगयेऽनङ्गीकामादिति क० । (२) ज्ञानत्व शून्ये पित्तादिदोघे दोषत्वं वर्तते दोषत्वशून्ये दोषानात्मकज्ञाने
ज्ञानत्वं वर्तते दोषात्मक ज्ञाने ज्ञानत्वं दोषत्वञ्च वर्तत इति साइय्यं ।