SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ शब्दावतुराबखगई सूक्दाप्रामाण्यवाद। प्रतीतिप्रयोजनकत्वं लोक-वेदसाधारणं सदभावादप्रमा स एव दोषः, न हि जात्यैव कश्चिदोषः, तहिशप्रतीतोछाजन्यानुपूर्वोकवं भानुपर्यों च तनये शब्दसमवेतपदार्थान्तरं सा च वर्णानां नित्यत्वेऽप्यनित्येवेति माममा इति चेत् । न। लौकिकवाक्यससाहेऽपि वेदाममहात् बेदामुपूर्यास्तन्वये नित्यत्वात् । नापि तादृशप्रतौतिजनकत्व, तज्जनकत्वं हि स्वरूपयोग्यत्वा) फलोपधायकत्वं वा, नायः लक्षणदिना सर्वस्यैव सर्वत्र स्वरूपयोग्यतया अव्यावर्तकत्वात् एकतात्पर्यकलौकिकवाक्यचापि अन्यविषयकातोतिस्वरूपयोग्यत्या 'श्रतएवान्यघटाभिप्रायेणेत्याद्यग्रिमग्रन्थासङ्ग तेश्च । न द्वितीयः प्रथमन्दुहत्वात् एकम्यैव शब्दस्य पुरुषभेदेन कालभदेन च भानार्थप्रत्यायकवादव्यवस्थितेः, 'अनएवान्दवटा सिप्रायेणेत्याद्यनिमग्रन्थामङ्गश्च तेन ग्रन्थेन वकुरिच्छानिरमादेव ग्वनिपटानन्चयबोधप्रतिपादनादिति । मैवं । साशप्रतीतो वोच्चरितत्वभ्य तदर्थत्वात्, उच्चरितत्वञ्च भापितत्वं न तु जन्मत्वं, तेन वर्णानां नित्यत्वेऽपि न हतिः न वा ईश्वरानभ्युपगमेऽपि मौदियोकेऽव्याप्तिः, इञ्च तनये वेदेऽयम्ति यथार्थप्रनौतीच्छया अध्यापनेव ज्ञापितत्वात् मूर्खपघमानवदम्त पण्डितपद्यमानवेदादभिन्न एव वेदस्य नित्यलात् नित्यानुमेथवेदे च तदर्थज्ञापकत्वेन जानमेव पृयकसामग्री वच्यत इति तवैव तम्य व्यभिचारी न दोषाय। न च तथापि तात्पर्यभ्रमेण तात्पयाविषयेऽपि विषया (१५ तस्वरुपयोन्यत्वमिति स्व०, ग ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy