________________
तत्त्वचिन्तामणौ
वत्, तत रते पदार्थाः परस्परमंसर्गवन्तः) साकाङ्गत्वे सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत, एवं हेतुमिद्धेरनन्तरमित्यर्यः, 'एते पदार्था इति कर्मत्वादय दत्यर्थः, 'परस्परसंमर्गवः' श्राधाराधयभावमम्वन्धेन वटादिमन्तः, 'भाकाशान्त्वे भतौति अनुयागितया श्राधाराधेयभावादिनम्बधानच्छिन्नघटाद्याकाहानिरूपकल्ले मतीत्यर्थः, 'एकज्ञाने ति घटादिविषयकैकभौगविषयत्वादिलार्थ:: योऽनुयोगितया यत्सम्बन्धादछिन्नयदाका
गनिरूपकल मति तविषयक ज्ञानविषयः स तवदन्येन तदानिनि भामान्यतोव्याप्तिः, कि रजतन्वे दत्यादिनमहानत्रनविय कथादौ यभिचारशरणाय मत्यन्न । यद्ययेवमपि तत्र व्यभिचारतारवयं • इदं रजतमित्यादिभ्रमत्याना भिषिकर जतत्वादिप्रोकगाविषयकআনলিঃঃঃঙ্গি-সনীম খলিছবিঃনিবজন্মান্ সন্ধে, तथापि म्बनिरूपितघटाद्या काहगवद्यदधदिविषयक ज्ञान तद्विषयत्वं मशुदायेन विवक्षितं, मामान्यमुखौ च व्यानिः भ्रमस्थानाभिषिकशक्ति रजनत्वप्रत्येकमानविषयकज्ञानदयस्य शुक्रि-रजतलोभयनिरूपिताकासावत्त्वेऽपि शनि-रजलोभयविषयक्रममहालम्पनस्थ सादृशाकासावतविरहान व्यभिचारः, शनि-रजतयोभयविषयकममूहालम्बनस्य शक्ति रजतत्वोभयनिरूपिताकासावत्वाभ्युपगमे तादानानन्येव तन्मते विशिष्टज्ञानत्वेनान्यथाख्यात्यापत्तरिति भावः । 'सत्यरजतज्ञानेनि रजतत्वविशिष्टज्ञानदिषयरजतत्वाश्रयवदित्यर्थः, 'एवमिति वक्रपञ्चक-वाक्यपक्षकानुमानान्यतरेण वक्रुः कर्मवादि।२० मिथः संसर्गवन्त इति क०। (२) मत्यरअल ज्ञानविषयवदितीति क.