________________
शब्दाशब्दाप्रामाण्यवादः ।
वाच्यम् । तवापि तुख्यत्वात् । ननु तथापि कथमर्थ'विशेषसिद्धि: विशेषेण व्यात्यग्रहादिति चेत् । न । यथा यो यच प्रवर्त्तते स तज्ज्ञानानीति सामान्यतोव्याप्तिज्ञाने माकादी प्रवृत्तिदर्शनात् पाकविषयककार्य्यताज्ञानानुमानं यथा च चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमा ज्ञाने घटे तवेशदर्शनात् ) घटे शब्द विशिष्टानुभवजनकत्व स्वीकार इत्युच्यते, तदा ममापि तुख्यमिति गुढ़ाभिमन्धिः। तत्पदार्थे तत्पदार्थवत्वानुमाने शङ्कते, 'विति, 'अर्थविशेषेति कृतमर्गेण यत्पदार्थातिरिके यत्पदार्थववो नास्ति प्रकृतसंसर्गेण तत्पदार्थे तत्पदार्थवत्वसिद्धिरित्यर्थः (१) 'विशेषेणेति दृष्टान्ताभावेन विशेषेण व्याप्यग्रहादित्यर्थः । 'यथेति, पाविषयक वृत्तिमत्त्वस्यान्यत्रायामिति शेष:, (२) 'पाकादाविति पाकादिविषयकप्रद निमत्वस्य पुरुषे दर्शनादित्यर्थः, पाकfarmara ai rafवषयक कार्यमाज्ञानवान पाकविषयकप्रवृत्तिमन्वादिति क्रमेण पाकविषयककार्यताज्ञान (नुमानमित्यर्थः, चष्टाविशेषदर्शनादिति श्रङ्ग पेष्टाविशेषदर्शनादित्यर्थः, 'दशमंख्या
भिप्रायमाचेति मामान्यतो दममाभिप्रायमाचज्ञानसम्भवेऽपौत्यर्थः, 'माचपदात् घटविषयकदशसङ्ख्याभिप्रायज्ञानव्यवच्छेदः, यो घटविषयक चेष्टाविशेषवाम् भ घटविषयक सह्याभिप्रायवामिति विशेषतो व्याप्तिग्रहाभावादिति भावः । 'घटे चेष्टा दर्शनादिति
१२५.
(९) तचेाविशेषदर्शनादिति क० । (१) दशायाम
(१) इति भावः इति ख० । इति स० ।