________________
शब्दावतुरोषखड़े महापामाण्यवादः।
प्रामाण्याच। बच जायमानकरसे प्रामास्यप्रयोसकतया भानमावश्यकमिति तासां ज्ञानं हेतुः, तब
बाधेन । न च तत्र ईश्वर एवाप्त इति वाच्यं । तथाप्यानोकलाभावात्, प्रतवाक्यस्य ईश्वरकण्ठ-ताज्याभिघातअन्यत्वाभावादिति भावः । इदमुपलक्षणं विसम्बादिएकवाक्येऽतिप्रमोशेत्यपि मोध्यं । 'एवञ्च शाब्दप्रमाप्रयोजकले च, 'ज्ञायमानकरो' इति सप्तम्यर्थोमिछत्वं, अवधशास्य ‘प्रयोजकत्यमेन, 'प्रामाण्यप्रयोजकतथा' (१) शाब्दप्रमाप्रयोजकतया, तथाच जायभानकरणशब्दनिष्ठत्वे सति गादप्रमाप्रयोजकतत्यर्थः, 'ज्ञानमावश्यकमिति भाब्दयोधकारणीभूतं .
जान योग्यतादौ विषयतासम्बन्धेनावश्यकमित्यर्थः, जागनिहाय. স্বাসঘনা বিনাৰসাৰৰূলাবলিনি ও দধিनोऽर्थः । चत् शायमानकरणनिष्टले अति धब्बातीयप्रमाप्रयोजकं ন খালস্তিনানা অত্মাসন্ধাসাকা বিমানবন্দ্র प्रथा प्रमानुमितिप्रयोजक म्यातिविशिष्ट पक्षधर्मत्वमिति सामान्य मुखौ व्याप्तिरिति भावः ।
केचित्तु 'ज्ञानमावश्यकमिति विषयतासम्बन्धेन पाब्दधौकारणज्ञानवत्त्वमावश्यकमित्यर्थः, यत् ज्ञायमामकरणनिहले पनि पन्नातीचप्रमाप्रयोजक तत् विषयतासम्बन्धेन नचातौराक्षामकारणधामवत् थथा प्रमानुमितिप्रयोजकं व्याप्तिविशिष्टपचधर्मवमिति सामान्यतोयातिरिति भावः । इत्याहुः । तदसत् । भगवधानमादाय भाद
-
-
-
(१) प्रामाण्यायोगस्यवाया इति अम्बधिमापुस्तकस्य पाठः ।