SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ततामयी समभिव्याहारविशेषादिनेति । मैवं । यथ विमल जलं बुद्धिस्वरूपयोग्यं कालान्तरौयपदार्थस्मरणं देवाद्द्योग्यतादिविधचकमादाय च सिद्धसाधनापत्तेः । भूयोऽवयवेन्द्रियमनिक चुरादिनिष्ठे पित्तांद्यभावे प्रत्यचप्रमाप्रयोजकत्वमादाय व्यभिचारवारणाय मत्यन्तं, भूयोsreवेन्द्रियसन्निकर्षादि न ज्ञायमानकरणनिः, चचुरादेजायमानकरणत्वविरहात् । ज्ञायमान करणत्वञ्च ज्ञानावच्छिन्नतजातीयप्रमाकरणतावचं, अन्यथा चनुरादेरपि चचुरादिलिङ्गकानुमितिं प्रति ज्ञायमानकरणतया तद्दोषतादवस्थ्थात् ज्ञायजामकरणधूमादिनिष्ठरूपादौ प्रमानुमितिमादाय व्यभिचारवारणाय तज्जातो यामाप्रयोकमिति, तजातीयप्रमाप्रयोजकत्वञ्च तज्जातीयप्रमात्वावच्छिभ्रप्रयोजकत्वं तेनात्मलिङ्गकानुभितिमादायात्म-ममः संयोग बाधाभावादौ न व्यभिचारः । व्याप्तिविशिष्टपचधर्मतावङ्गित्वेन प्रमानुमितिवावचित्रं प्रति हेतुतेति मतेनेदमनुमानमिति न दृष्टान्तासङ्गतिः । म चैवमाकाङ्क्षासम्योः स्वरूपासिद्धिः श्रावश्यक योग्यतया श्रन्यथासिता माब्दप्रमात्वावच्छिन्नं प्रत्यप्रयोजकत्वादिति वाच्यं । श्राकाशान्तिविभिष्टयोग्यतालेन शाब्दप्रमात्वावच्छिवं प्रति प्रयोजकत्वमिति मतमाश्रित्य तदभिधानात् (९) । प्रयोजकत्वच कारण -कारणतावच्छेदकसाधारणं तच कारणतावच्छेदकस्याष्टपतान्यथामिद्धि , . (१) प्रयोजकत्व (भतिमते तदभिधानादिति ख, ग ० ॥
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy