________________
যুন্তীষ্ট স্থানাৰাহ। , इत्यश्रुत्वैव नद्याः कछे महिषश्चरतौति शृणेति तचा
चतुष्टयराहित्ये मति नियतपूर्ववर्तित्व, अन्यथा प्रयोजकत्वं यदि कारणतावच्छेदकलं तदा पूर्वपक्षिणये योग्यतादावसिद्धिः तेन योग्यतादेः शाब्दप्रमायां स्वरूपमाहानत्वस्यैवान्युपगमात् । यदि च जमकत्वं तदास्मन्नये स्वरूपामिद्धिवैशेषिकोग्यतादेः स्वरूपमज्जनकस्वानभ्यपगमात्। श्रथ मलिङ्गकपरमाणे व्यभिचारः तस्य प्रमानुमितित्वावच्छिकं प्रति हेतुत्वान् विषयतामम्बन्धम ज्ञायमामनिङ्गनिष्ठत्वास । न स विषयतातिरिकासम्बन्धनैव ज्ञायमामकरणहत्ति विवक्षितमिति वाच्य। तथापि प्रात्मलिङ्गकप्रमानुमितिकारणीभूतमलिङ्गकपरामर्ग. व्यभिचारादिति चेत् । न। · व्याप्तिविशिष्टपक्षधर्मतावलिङ्गत्वेन प्रमानुमितिवावच्छिन्न प्रति हेतुतावादिनये मनिङ्ग कपरामर्थत्वेन प्रमानुमितित्वावच्छिन्न प्रति हेतुत्वे मानाभावात् ज्ञानान्यत्वे मति
त्यपि वा विशेषणीयं । न च प्रमानुमिनिलादेः कार्यतावच्छेदकलाभावादसिद्धिरिति वाच्यं । प्रस्व प्राचीनमतानुयायित्वादिति । कचित्त 'प्रामाण्यप्रयोजकरूपवत्तयति पाठः, तब जायमानकरणे
१२). म चात्र कारणतावच्छेदकव्यावत्तान्यथासिदिसामान्याभावनियेपोनय
सामञ्जस्ये चतुथ्यपदं चर्धमिति बायं । व्यन्यथासिनिलस्यानुगतम्याभावात् सत्तदन्यथामिद्यभावकूटनिवेशस्यावश्यकतया कूटलाघकार्थमेव तदुपादानात् । एतेन तादृशान्य धासिगिहित्यमापकघनेनैव मामञ्जस्ये मियतपर्ववर्तिवल्पविशेष्यदलं व्यमिति पर्वपक्षोऽपि निरस्तः, पनियतपूर्वार्तगतान्यधासियभावघटितकूटनिवेशे फूटवस्य गुणमरोरतया महागौरवापत्तिरिति विभावगीयं ।