SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ aafnait काङ्क्षादिकमस्ति । न च नदी- कच्छयेोः संसर्ग इति, व्यभिचारात् । अत एव न तन्माचं प्रयोजक) प्रामाण्ये । अथ शब्दे 'प्रामाण्यप्रयोजकरूपवत्तया ज्ञानं शाब्दप्रमाप्रयोजकयोग्यतादिप्रकारेण ज्ञानं, 'श्रावश्यक' श्रवश्यं कारणमिति तासां ज्ञानं हेतुरित्यर्थः, तत्प्रकारकज्ञानस्य हेतुत्वे तज्ज्ञामस्य सुतरां हेतुलादिति भावः । तत्प्रकारकज्ञानस्यैवावश्यं हेतुत्वमस्तु यज्वानावच्छिन्नवातप्रमाकरणतावत् तत्तज्जातीयज्ञानकारणीभूतस्य तष्णाataratasyaप्रकारकज्ञानस्य निषयः यथा लि ज्ञानाafra मितिप्रमाकर तावद्भवति अनुमितिकारणीभूतं यदनुमितिप्रयोजकव्याप्तिविशिष्टपचधर्मतावत्वप्रकारकं ज्ञानं तदिषयोऽपि भवतीति व्याप्तिरिति भावः । मनु उपायाभावात्तासां ज्ञानं कथं स्यादित्यत श्राह 'तचेति, 'समभिव्याहार विशेष:' श्राकाङ्गायाचकः, 'श्रादिशब्दादावत्ति योग्यतामा इकोचानोपदेशपरिग्रहः । 'यचेति, श्राकाङ्क्षा सद्भावार्थं 'नैत्यकं तपत्रके 'जलमित्यनेन जनिताwitterदाकाङ्क्षा न स्यादिति भावः । वस्तुतस्तु तच्छ्रवणेऽपि यच arrumentfarera तेन मममन्वयबोधोजातस्तत्रापि व्यभिचारोबोध्यः, श्राकाङ्क्षादिमत्पदस्मारितलोपपत्तये (१) 'ट्रणोतीत्युकं, 'नदीकच्छयोः संसर्ग इति तात्पर्यविषय इति शेषः, अन्यथा वस्तुगत्या नदी- कच्छयोः सर्गमादनकतापत्तेः, 'यभिचारादिति कच्छे (१) जन्मानं न प्रयोजकमिति ख० । (९) मायोपपत्तय इति ख०, ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy